________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८७४
८७५
८७८
८७९
ه
مع
سع
سع
ه
८८५
पतयः ८६१-८८६] द्वितीयं काण्डम् कदली वारणबुसा रम्भा मोचांशुमत्फला काष्ठीला मुद्गपर्णी तु काकमुद्दा सहेत्यपि वार्ताकी हिङ्गली सिंही भण्टाकी दुष्प्रधर्षिणी ८७६ नाकुली सुरसा रास्ता सुगन्धा गन्धनाकुली ८७७ नकुलेष्टा भुजंगाक्षी छत्राकी सुवहा च सा विदारिगन्धांऽशुमती सालपर्णी स्थिरा ध्रुवा तुण्डिकेरी समुद्रान्ता कापोसी बदरेति च भारद्वाजी तु सा वन्या शृङ्गी तु ऋषभो वृषः गाङ्गेरुकी नागबला झषा ह्रस्वगवेधुका धामार्गवो घोषकः स्यान्महाजाली स पीतकः ज्योत्स्नी पटोलिका जाली नादेयी भूमिजम्बुका स्याल्लाङ्गलिक्यग्निशिखा काकाङ्गी काकनासिका गोधापदी तु सुवहा मुसली तालमूलिका ओषधिविशेषस्य ॥-कदली, वारणबुसा, रम्भा, मोचा, अंशुमुत्फला, काष्टीला, इति ६ कदल्या:॥-मुद्गपर्णी, काकमुद्गा, सहा, इति ३ काकमुद्गायाः॥वार्ताकी, हिङ्गुली, सिंही, भण्टाकी, दुष्प्रधर्षिणी, इति ५ वार्ताक्याः ॥-नाकुली, सुरसा, राना, सुगन्धा गन्धनाकुली, नकुलेष्टा, भुजङ्गाक्षी, छत्राकी, सुवहा, इति ९ रास्तायाः ॥--विदारिगन्धा, अंशुमती, सालपर्णी, स्थिरा, ध्रुवा, इति ५ सालपाः ॥--तुण्डिकेरी, समुद्रान्ता, कापासी, बदरा, इति ४ कापास्याः॥-सा कार्पासी वन्या चेत् भारद्वाजीति १ ॥ शृङ्गी, ऋषभः, वृषः, इति ३ ऋषभाख्यौषधिविशेषस्य ॥-गाङ्गेरुकी, नागबला, झषा, ह्रखगवेधुका, इति ४ बालविशेषस्य ॥-धामार्गवः, घोषकः, इति २ घोषवल्याः ॥-स घोषकः पीतकः पीतपुष्पश्चेत् महाजालीत्युच्यते । स्त्रीलिङ्गम् ॥-ज्योत्स्नी, पटोलिका, जाली, इति ३ पटोलिकीयाः॥ नादेयी, भूमिजम्बुका, इति २ भूजम्ब्वाः ॥-लाङ्गलिकी, अग्निशिखा, इति २ लाङ्गल्याः ॥काकाङ्गी, काकनासिका, इति काकजवाख्यौषधिविशेषस्य ॥-गोधापदी, सुवहा, इति २ हंसैपादिकायाः ॥-मुसली, तालमूलिका, इति २
१रानमूग. २ रानवांगी, डोली. ३ मुंगुसवेल. ४ डवला, साळवण. ५ बैलघांटी. ६ लहान चिकणा. ७ घोसाळी, दोडकी. ८ पडवळी. ९ भुईजांभळी. १० कळलावी, वाघचबका. ११ कावळी. १२ लाल लाजाळू.
For Private and Personal Use Only