________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७८
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषे
तण्डुलश्च कृमिघ्नश्च विडङ्गं पुंनपुंसकम् बला वाट्यालका घण्टारवा तु शणपुष्पिका मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च सर्वानुभूतिः सरला त्रिपुटा त्रिवृता त्रिवृत् त्रिभण्डी रोचनी श्यामापालिन्द्यौ तु सुषेणिका काला मसूरविदलाऽर्धचन्द्रा कालमेषिका मधुकं क्लीतकं यष्टिमधुकं मधुयष्टिका विदारी क्षीरशुक्लेक्षुगन्धा क्रोष्ट्री तु या सिता अन्या क्षीरविदारी स्यान्महाश्वेतर्क्षगन्धिका लाङ्गली शारदी तोयपिप्पली शकुलादनी
ख़राश्वा कारवी दीप्यो मयूरो लोचमस्तकः गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा योग्यमृद्धिः सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे
[ ५. वनौषधिवर्गः
८६१
८६२
८६३
८६४
८६५
८६६
८६७
८६८
८६९
८७०
८७१
८७२
८७३
-
७
चित्रतण्डुला, तण्डुलः, कृमिघ्नः, विडङ्गम्, इति विडङ्गस्य ॥ बला, वाट्याला, इति २ बलीयाः ॥ —घण्टारवा, शणपुष्पिका, इति २ शेणपुष्पिकायाः ॥मृद्वीका, गोस्तनी, द्राक्षा, खाद्वी, मधुरसा इति ५ द्राक्षायाः ॥ - सर्वानुभूतिः, सरला, त्रिपुटा, त्रित्रता, त्रित्रत्, त्रिभण्डी, रोचनी, इति • त्रिवृतायाः श्यामा, पालिन्दी, सुषेणिका, काला, मसूरविदला, अर्धचन्द्रा, कालमेषिका, इति ७ कृष्णवर्णायास्त्रिवृतायाः ॥ मधुकम्, क्लीतकम्, यष्टिमधुकम् मधुयष्टिका, इति ४ यष्टिमधुकस्य ॥ -- विदारी, क्षीरशुक्ला, इक्षुगन्धा, कोष्टी, इति ४ ईक्षुगन्धायाः ॥ - क्षीरविदारी, महाश्वेता, ऋक्षगन्धिका, इति ३ कृष्णभूमिकूष्माण्डस्य ॥ - लाङ्गली, शारदी, तोयपिप्पली, शकुलादनी, इति ४ शांकमेदस्य ॥ - खराश्वा, कारवी, दीप्यः, मयूरः, लोचमस्तकः, इति ५ मयूरशिखायाः ॥ - गोपी, श्यामा, शारिवा, अनन्ता, उत्पलशारिवा, इति ५ उत्पलशारिवायाः ॥ -- योग्यम्, ऋद्धिः सिद्धिः, लक्ष्मीः, इति ४ ऋद्धिनामकस्य
,
>
For Private and Personal Use Only
-11
१ वावडिंग. २ चिकणा. ३ घागरी, लहान ताग ४ द्राक्षा ५ श्वेन निशोत्तर, तेंडू ६ निगडी, तिधारें. ७ जेष्ठमध ८ श्वेत भुईकोहळा. ९ काळा भुईकोहळा : १० मोगुड, जल पिंपळी. ११ मोरशेंडा, ( अजमोद ? ). १२ उपळसरी १३ केवणी, मुरुडशेंग.