________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४७
८४८
८५३
पतयः ८३३-८६०] द्वितीयं काण्डम् विश्वा विषा प्रतिविषाऽतिविषोपविषाऽरुणा शृङ्गी महौषधं चाथ क्षीरावी दुग्धिका समे शतमूली बहुसुताऽभीरुरिन्दीवरी वरी
८४९ ऋष्यप्रोक्ताऽभीरुपत्रीनारायण्यः शतावरी ८५० अहेरुरथ पीतद्रुकालीयकहरिद्रवः ।।
८५१ दार्वी पचंपचा दारुहरिद्रा पर्जनीत्यपि
८५२ वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्विका शुक्ला हैमवती वैद्यमातृसिंह्यौ तु वाशिका ८५४ वृषोऽटरूषः सिंहास्यो वासको वाजिदन्तकः ८५५ आस्फोटा गिरिकर्णी स्याद्विष्णुकान्ताऽपराजिता इक्षुगन्धा तु काण्डेक्षुकोकिलाक्षेक्षुरक्षुराः शालेयः स्याच्छीतशिवश्छत्रा मधुरिका मिसिः ८५८ मिश्रेयाप्यथ सीहुण्डो वज्रः स्नुक स्त्री स्नुही गुडा ८५९ समन्तदुग्धाऽथो वेल्लममोघा चित्रतण्डुला रस्य ॥-विश्वा, विषा, प्रतिविषा, अतिविषा, उपविषा, अरुणा, शृङ्गी, महौषधम् , इति ८ अतिविषायाः ॥-क्षीरावी, दुग्धिका, इति २ दुग्धैिकायाः ॥शतमूली, बहुसुता, अभीरुः, इन्दीवरी, वरी, ऋष्यप्रोक्ता, अभीरुपत्री, नारायणी, शतावरी, अहेरुः, इति १० शैतावर्याः ॥-पीतद्रुः, कालीयकः, हरिद्रुः, दार्वी, पचंपचा, दारुहरिद्रा, पर्जनी, इति ७ पर्जन्याः ॥-वचा, उग्रगन्धा, षड्मन्था, गोलोमी, शतपर्विका, इति ५ वेचायाः ॥-या शुक्ला वचा सा हैमवाति १॥-वैद्यमाता, सिंही, वाशिका, वृषः, अटरूषः, सिंहास्यः, वासकः, वाजिदन्तकः, इति ८ अंटरूषस्य ॥-आस्फोटा, गिरिकर्णी, विष्णुकान्ता, अपराजिता, इति ४ विष्णुकान्तायाः ॥-इक्षुगन्धा, काण्डेक्षुः, कोकिलाक्षः, इक्षुरः, क्षुरः, इति ५ कोकिलाक्षस्य ॥–शालेयः, शीतशिवः, छत्रा, मधुरिका, मिसिः, मिश्रेया, इति ६ मधुरिकायाः ॥-सीहुण्डः, वज्रः, नुक्, स्नुही, गुडा, समन्तदुग्धा, इति ६ वज्रद्रुमस्य । तत्र स्नुक् स्त्री ॥-वेल्लम् , अमोघा,
१ अति विष. २ दुग्धी. ३ शतावरी. ४ दारुहळद. ५ वेखंड. ६ अडुळसा. ७ विष्णुक्रांता. ८ कोळिस्ता, तालिमखाना. ९ बडिशेप. १० शेरनिवडुंग.
anvvv
For Private and Personal Use Only