________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७६
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषे
पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यविल्लिका क्रोष्टुविन्ना सिंहपुच्छी कलशिर्घावनिर्गुहा निदिग्धिका स्पृशी व्याघ्री बृहती कण्टकारिका प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिकेत्यपि नीली काला क्लीकिका ग्रामीणा मधुपर्णिका रञ्जनी श्रीफली तुत्था द्रोणी दोला च नीलिनी अवल्गुजः सोमराजी सुवल्लि: सोमवल्लिका कालमेषी कृष्णफला बाकुची पूतिफल्यपि कृष्णोपकुल्या वैदेही मागधी चपला कणा उषणा पिप्पली शौण्डी कोलाऽथ करिपिप्पली कपिवल्ली कोलवल्ली श्रेयसी वशिरः पुमान् चव्यं तु चविका काकचिञ्चीगुझे तु कृष्णला पलंकषा त्विक्षुगन्धा श्वदंष्ट्रा स्वादुकण्टकः गोकण्टको गोक्षुरको वनश्टङ्गाट इत्यपि
[ ५. वनौषधिवर्ग:
८३३
८३४
८३५
८३६
८३७
૮૨૮
८३९
८४०
८४१
८४२
८४३
८४४
For Private and Personal Use Only
८४५
८४६
पर्णी, पृथक्पर्णी, चित्रपर्णी, अङ्घ्रिवल्लिका, क्रोष्टुविन्ना, सिंहपुच्छी, कलशिः, धावनिः, गुहा, इति ९ सिंहपुच्छ्याः ॥ - निदिग्धिका, स्पृशी, व्याघ्री, बृहती, कण्टकारिका, प्रचोदनी, कुली, क्षुद्रा, दुःस्पर्शा, राष्ट्रिका, इति १० कण्टकारिकायाः ॥ नीली, काला, क्लीतकिका, ग्रामीणा, मधुपर्णिका, रञ्जनी, श्रीफली, तुत्था, द्रोणी, दोला, नीलिनी, इति ११ नील्याः ॥ —अवल्गुजः, सोमराजी, सुवल्लिः, सोमवल्लिका, कालमेषी, कृष्णफला, बाकुची, पूतिफली, इति ८ बाकुच्याः ॥-कृष्णा, उपकुल्या, वैदेही, मागधी, चपला, कणा, उषणा, पिप्पली, शौण्डी, कोला, इति १० ॥ पिप्पल्याः ॥ - करिपिप्पली, कपिवल्ली, कोलवल्ली, श्रेयसी, वशिरः, इति ५ गजपिप्पल्याः ॥ चव्यम्, चविका, इति २ चव्यस्य ॥ - काकचिच, गुञ्जा, कृष्णला, इति ३ गुञ्जायाः ॥ - पलंकषा, इक्षुगन्धा, श्वदंष्ट्रा, खादुकटकः, गोकण्टकः, गोक्षुरकः, वनशृङ्गाटः, इति ७ गोक्षु
१ पिठवण. २ रिंगणी. ३ नीळी. ४ बावची. ५ पिंपळी. ६ चरक- ७ गुंज. ८ गोक्षुर, सरांटा.