________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२३
६२४
६२५ ६२६
पतयः ६११-६३३] द्वितीयं काण्डम् कपोतपालिकायां तु विटङ्क पुनपुंसकम् स्त्री द्वारिं प्रतीहारः स्याद्वितर्दिस्तु वेदिका तोरणोऽस्त्री बहिरं पुरद्वारं तु गोपुरम् कूटं पूभरि यद्धस्तिनखस्तस्मिन्नथ त्रिषु कपाटमररं तुल्ये तद्विष्कम्भोऽर्गलं न ना आरोहणं स्यात्सोपानं निश्रेणिस्त्वधिरोहिणी संमाजनी शोधनी स्यात् संकरोऽवकरस्तया क्षिप्ते मुखं निःसरणं संनिवेशो निकर्षणम् समौ संवसथग्रामों वेश्मभूऽस्तुरस्त्रियाम् ग्रामान्त उपशल्यं स्यात्सीमसीमे स्त्रियामुभे घोष आभीरपल्ली स्यात् पक्कणः शबरालयः
६२७
६२८
६२९
ام
w
اس
اس
६३१
w
ام اس
६३३
वनदारु तत्र ॥-कपोतपालिका, विटङ्कम् , इति २ सौधादौ काष्ठादिरचितपक्षिगृहस्य ।।--द्वाः, द्वारम् , प्रतीहारः, इति ३ द्वारस्य। तत्र 'द्वाः' स्त्रियाम्॥वितर्दिः, वेदिका, इति २ वेद्याः । 'वितर्दिः' स्त्री॥-तोरणः, बहिद्वारम् , इति २ तोरणस्य ॥-पुरद्वारम् , गोपुरम् , इति २ नगरद्वारस्य ॥-पूारि नगरद्वारे सुखेनावतारणार्थ क्रमनिम्नं यन्मृत्कूटं क्रियते तत्र हस्तिनख इति 1||-कपाटम् , अररम् , इति २ कपाटस्य । ते त्रिपु ॥----तद्विष्कम्भस्तस्य कपाटस्यावष्टम्भकं यन्मुसलं तत् अगेलमित्युच्यते ॥- आरोहणम् , सोपानम्, इति २ सोपानस्य॥ -निश्रेणिः, अधिरोहिणी, इति २ काष्ठादिकृतारोहणसाधनस्य ॥--संमाजेनी, शोधनी, इति २ 'केरसुणी' इति ख्यातस्य ॥-संकरः, अवकरः इति २ तया संमार्जन्याऽपसारितस्य 'केर' इति ख्यातस्य ॥–मुखम् , निःसरणम् , इति २ गृहादेमुखभूतस्य द्वारप्रदेशस्य ||-संनिवेशः, निकर्षगम् , इति २ समीचीनवासस्थानस्य ॥-संवसथः, प्रामः, इति २ ग्रामस्य ॥–वेश्मभूः, वास्तुः, इति २ गृहभूमेः॥--ग्रामान्ते ग्रामस्य समीपप्रदेशे उपशल्यमिति ॥ -सीम, सीमा, इति २ ग्रामादेर्मर्यादायाम् ॥-घोषः, आभीरपल्ली, इति २ गोपालग्रामस्य ॥-पक्कणः, शबरालयः, इति २ भिल्लग्रामस्य ॥
For Private and Personal Use Only