________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धीवर्गः ५ ] रत्नप्रभाव्याख्यासमेतः
'तिक्तोऽम्लेश्च रसाः पुंसि, तद्वत्सु षडमी त्रिषु ॥९॥ 'विमर्दोत्थे परिमलो गन्धे जनमनोहरे।
आमोदः सोऽतिनिर्हारी, वाच्यलिङ्गत्त्वमागुणात् ॥१०॥ 'समाकर्षी तु निर्हारी, सुरभिघ्रणितर्पणः ।
इष्टगन्धः सुगन्धिः स्यादामोदी मुखवासनः ॥११॥ १ पूतिगन्धस्तु दुर्गन्धो, १२विस्त्रं स्यादामगन्धि यत् । १३शुक्ल-शुभ्र-शुचि-श्वेत-विशद-श्येत-पाण्डुराः ॥१२॥
अवदातः सितो गौरोऽवलक्षो धवलोऽर्जुनः। [ कटुरस, जैसे मिर्च । ] अन्य टीकाकारों ने कटु रस के उदाहरण में नीम को प्रस्तुत किया है जो सर्वथा भ्रम है । स्पष्टीकरण के लिए कटुरस का प्रमाण संस्कृत टीका में दे दिया है। ( १ ) एक तिक्तरसस्य । यथोक्तं शार्ङ्गधरसंहितायाम्---
__ 'प्रतिहन्ति निपाते यो रसनां स्वदते न च ।
स तिक्तो मुख-वैशद्य-शोषप्रह्लादकारकः ॥ इति । [ तिक्तरस, जैसे नीम । ] तिक्त के प्रयोग में अधिकांश लोग भूल करते हैं । उक्त श्लोक के लक्षणों पर ध्यान दें। मुख वैशद्य के लिए ही नीम की दातून की जाती है। (२) अम्लरसस्यकम् । [ खट्टारस । ] ( ३ ) मधुरादयो गुणमात्रवाचका रसा इति कथ्यन्ते । [ मधुर आदि का एक नाम रस।] (४) अमी रसवाचकाः शब्दास्त्रिषु प्रयुज्यन्ते । [ रसवाचक शब्दों का प्रयोग तीनों लिंगों में होता है। ] ( ५ ) मनोहरस्य गन्धस्य । [ इत्र । ] ( ६ ) अत्यन्तचेतोहरस्य गन्धस्यकम् । [ रूह । ] (७ ) गुणशब्दं यावत् सर्वे शब्दास्त्रिषु लिङ्गषु भवन्ति । (८) आकर्षणगुणयुक्तस्य गन्धस्य नामद्वयम् । [ आकर्षक गन्ध के २ नाम । ] (९) घ्राणतर्पणात्मकस्य सुगन्धस्य चत्वारि नामानि । [ उत्तमगन्ध के ४ नाम । ] ( १० ) मुखवासनद्रव्यादेर्नामद्वयम् । शब्दार्णवे विशेष:--
'कस्तूरिकायामामोदः कर्पूरे मुखवासनः ।
बकुले स्यात् परिमलश्चम्पके सुरभिस्तथा' । [पान के सुगन्धित मसाला आदि के २ नाम । ] ( ११ ) दुर्गन्धस्य द्वे नामनी । [ दुर्गन्ध के २ नाम । ] (१२) अपक्वमांसगन्धस्य नामद्वयम् । [ कच्चे मांस की गन्ध के २ नाम । ] ( १३ ) त्रयोदशनामानि शुक्लवर्णस्य । [ सफेद रंग के १३ नाम ।]
For Private and Personal Use Only