________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लिङ्गादिसङ्ग्रहवर्गः ५] रत्नप्रभाव्याल्यासमेतः
२५५ 'लिङ्गशेषविधिर्व्यापी विशेषैर्यधबाधितः । स्त्रियामीद् विरामैकाच सयोनिप्राणिनाम च ॥२॥ 'नाम विद्युनिशावल्लीवीणादिग्भूनदीधियाम् । "अददिगुरेकार्थो, न स पात्रयुगादिभिः ॥३॥
'तल्वृन्दे येनिकट्यत्रा वैरमैथुनिकादिवुन् । ल्लिङ्गविधायकसूत्रः, सन्-क्यच्-प्रमुखप्रत्ययान्तः कृत्तद्धितसमासान्तैश्च शब्दैः, अस्मिन् लिङ्गादिसङ्ग्रहे वर्गे पूर्वोक्तसङ्गीणंवर्गवद् विजानीयादित्याशयः। यथा सङ्कीर्णे वर्ग प्रकृतिप्रत्ययार्थाद्यलिङ्गनिर्णयस्तथैव अत्राप्युग्नेयम् । [लिंगादि संग्रह वर्ग की प्रस्तावना ।
(१) लिङ्गस्य शेषः अवशेषः, तस्य काण्डत्रयव्यापको विधिः । उत्सर्गत्वात् । विशेषः लिङ्गादिसङ्ग्रहे प्रोक्तः पूर्वोक्तश्च यदि न बाध्यते । अयम्भावः-अपवादनियमान विहाय सर्वत्र प्रवर्तत एव इत्याशयः । [ यदि विशेष नियम से बाधित न हो तो लिंग शेष विधि ही प्रमाण होती है । ] (२) 'स्त्रियाम्' इत्यधिकारसूत्रम् । ईच्च ऊच्च तो विरामे यस्य तदेकाच्च स्त्रियाम् । यथा-श्रीः धीः ह्रीः नीः, भ्रूः स्नू: : जूः, लूः भूः । सयोनिप्राणिनाम च स्त्रियां स्यात् । यथादुहिता, माता, याता, स्त्री। तत्र 'दारा: 'भूम्नि' इति विशेषः । [ यहाँ से नित्य स्त्री लिंग शब्द प्रारम्भ होते हैं। यथा-श्रीः धीः आदि। 1( ३ ) विद्यदादीनां नामानि स्त्रियाम् । यथा-विद्युत् । तडित् । रात्रिः । रजनिः । वल्लिः । वीरुत् । वीणा । विपञ्ची। अत्र श्लोके 'वीणा ग्रहणं चिन्त्यम् । यतोहि 'ङचाबूङन्तम्' इति सिद्धे । केचिदत्र वाणीम् इति पठन्ति । वाक् । गौः । गी: । दिक् । हरित् । भूः । भूमिः । कुः । सरित् । त्रिस्रोता। विपाट् । अत्र ह्री ग्रहणं चिन्त्यम् । एतस्य स्थाने 'धियाम्' इति पाठः । संवित् । चित् । प्रतिपत् । [ विद्युत् आदि आठ शब्द स्त्रीलिंग हैं।] (४) अदन्तोत्तरपदो द्विगुः स्त्रियाम्भवति । स चेद् एकार्थः स्यात् । यथा-दशमूली, त्रिलोकी, सप्तशती। [ स्त्रीलिंग दशमूली, त्रिलोकी सप्तशती। ] (५) पात्रयुगादिभिरदन्तः यो द्विगुः स स्त्रियां नेष्टः । यथा-पञ्चपात्रम्, चतुर्युगम्, त्रिभुवनम् । [ पात्राद्यन्त शब्द स्त्रीलिंग नहीं होते। यथा-पञ्चपात्र, त्रिभुवन आदि । ] (६) तलन्तं स्त्रियाम् । ग्रामता । गोता। ब्राह्मणता। समूहार्थे य इनि कटयत्राः । तदन्तः स्त्रियाम् । क्रमेण यथा—पाश्या । लिनी, शालिनी। रथकट्या। गोत्रा । 'वरमैथुनिकादिवुन्' स्त्रियाम् । यथा—अश्वमहिषिका। काकोलूकिका। अत्रिभरद्वाजिका । कुत्सकुशिकिका। आदिना
For Private and Personal Use Only