________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नानार्थवर्गः ३] रत्नप्रभाव्याख्यासमेतः
२४१ 'अधःस्वरूपयोरस्त्री तलं, स्याच्चामिषे पलम् ॥ २०८॥
और्वाऽनलेऽपि पातालं, चैलं वस्त्रेऽधमे त्रिषु । "कुकूलं शङ्कभिः कोणे श्वभ्रे ना तु तुषानले ॥ २०९ ॥ 'निर्णोते केवलमिति त्रिलिङ्गे त्वेककृत्स्नयोः । "पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु ॥ २१०।। 'प्रवालमङ्करेऽप्यस्त्री, त्रिषु स्थूलं जडेऽपि च । १°करालो दन्तुरे तुङ्गे, 'चारौ दक्षे च पेशलः ॥ २११ ॥ १२मूर्खेऽर्भकेऽपि बाल: स्याल्लोलश्चलसतृष्णयोः ।
(इति लान्ताः ) १"दवदावौ वनारण्यवह्नी, "जन्महरौ भवौ ॥ २१२ ॥ १"मन्त्री सहाय-सचिवौ, १७पतिशाखिनरा धवाः।
( १ ) अधःस्वरूपादौ तलम् । तच्च पुंसि क्लीबे च। [ अधः, स्वरूप का नाम तल । ] ( २ ) आमिषे कर्षचतुष्टये च पलम् । [ मांस, चार कर्ष का नाम पल ।] ( ३ ) वाडवे नागलोके च पातालम् । [ वाडव, नागलोक का नाम पाताल । ] ( ४ ) अधमे वस्त्रे च चैलम् । [ वस्त्र, अधम, का नाम चैल। ] ( ५ ) शभिः कीर्णेश्वभ्रे तुषानले च कुकूलम् । [ शंकु, संकुल, श्वभ्र, तुषानल का नाम कुकूल । ] ( ६ ) निर्णीतादौ केवलः । [ एक, कृत्स्न, निर्णीत का नाम केवल । ] (७) पर्याप्त्यादौ कुशलम् । [ शिक्षित, पर्याप्त, क्षेम, पुण्य का नाम कुशल । ] ( ८ ) अङ्करे विद्रुमे च प्रवालम् । [अंकुर, विद्रुम का नाम प्रवाल ।] (९) जडे पीवरे च स्थूलम् । [ जड़, पीवर का नाम स्थूल । ] ( १० ) दन्तुरे तुङ्गे च करालः। [ दन्तुर, तुङ्ग का नाम कराल । ] (११) चारौ दक्षे च पेशलः । [ चार, दक्ष का नाम पेशल । ] ( १२ ) अभ्रे मूर्खे च बालः । [ अभ्र, मूर्ख का नाम बाल । ] (१३ ) चले सतृष्णे च लोलः । [ चल, सतृष्ण का लोल ।]
इति लान्ताः शब्दाः । ( १४ ) वनारण्ये वह्नौ च दवदावौ। [ वनअग्नि, अग्नि का नाम दव, दाव । ] ( १५) जन्मनि शिवे च भवः। [ जन्म, शिव का नाम भव । ] ( १६ ) सहाये च सचिवः । [ सहायक, मन्त्री का नाम सचिव । ] ( १७ ) पतौ वृक्षान्तरे नरे च धवः । [ पति, वृक्षभेद, मनुष्य का नाम धव । ]
१६ अ०
For Private and Personal Use Only