________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४०
अमरकोषः
[तृतीयकाण्डे 'वातूलः पुंसि वात्यायामपि वातासहे त्रिषु ॥ २०२॥ भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः। मलोऽस्त्री पापविकिट्टान्यस्त्री 'शूलं रुगायुधम् ॥ २०३॥ "शङ्कावपि द्वयोः कीलः, 'पालिः स्त्र्यव्यङ्कपङ्क्तिषु ।
कला शिल्पे कालभेदेऽप्याली सख्यावली अपि ॥ २०४ ॥ 'अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि । १°बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु ॥ २०५॥ "लीला विलासक्रिययोरुपेला शर्करापि च। १ शोणितेऽम्भसि कोलालं, मूलमाये शिफाभयोः ॥२०६॥ १"जालं समूह आनाये गवाक्षक्षारकेष्वपि । १६शीलं स्वभावे सद्वत्ते, १ सस्ये हेतुकृते फलम् ॥ २०७॥
१"छदिर्नेत्ररुजोः क्लीबं समूहे पटलं न ना। . (१) वात्यादौ वातूलः। [ वात्या, वातासह का नाम बातूल (आँधी)।] (२) शठादौ व्यालः । स च वाच्यलिङ्गः। [ श्वापद, सर्प, शठ का नाम व्याल । ] ( ३ ) पापादिषु मलः । [ पाप, विट, किट्टका नाम मल। (४) रुजि आयुधे च शूलम् । [ रुजा, आयुध का नाम शूल । ] ( ५ ) स्थाणौ वह्निज्वालायाञ्च कोलः । [ स्थाणु, अग्नि ज्वाला का नाम कील । ] ( ६ ) अश्रयङ्कपक्तिषु पालिः । [ अङ्क आदि का नाम पालि।] (७) शिल्पादौ कला । [ कालभेद, शिल्प का नाम कला।] (८) सरव्यादिषु आलिः । सखियों तथा पंक्ति का नाम आली। (९) समुद्रजलविकारविशेषे काले मर्यादायां च वेला । [ अब्धि, जलविकृति, कालमर्यादा का नाम बेला । ] (१०) कृत्तिकादिपञ्चसु बहुला । [ कृत्तिका, गौ, अग्नि, शित का नाम बहुला, बहुल । (११) विलासादौ लोला। [विलास, क्रिया का नाम लीला । ] ( १२ ) प्रस्तरे उपलः । शर्करायाम् उपला । प्रस्तर, शर्करा का नाम उपल, पत्थर, उपला (मिश्री )।] (१३ ) शोणिते जले च कोलालम् । [ रक्त, जल का नाम कीलाल । ] (१४) प्रथमे जटायां नक्षत्रे च मूलम् । [ प्रथम, जटा, नक्षत्र का नाम मूल । (१५) समूहादिचतुर्दा जालम् । [ समूह, आनाय, गवाक्ष, क्षार का नाम जाल ।] (१६ ) स्वभावे सद्वृत्ते च शीलम् । [ स्वभाव, सद्वृत्त का नाम शील।। ( १७ ) सस्यादौ फलम् । [ सस्य, हेतुकृत का नाम फल । ] ( १८ ) छदिः समूहादौ पटलम् । [छदि, नेत्ररोग, समूह का नाम पटल । ]
For Private and Personal Use Only