________________
Shri Mahavir Jain Aradhana Kendra
स्वर्गवर्गः १ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रत्नप्रभाव्याख्यासमेतः
3 अश्वाश्व
खगेश्वरः ।
पन्नगाशनः ॥ २९ ॥
[ 'चापः शार्ङ्गमुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम् । शैव्य-सुग्रीव - मेघपुष्प - बलाहकाः ॥ ४ सारथिर्दारुको मन्त्री युद्धवश्चानुजो गदः । ] "गरुत्मान् गरुडस्तार्क्ष्यो वैनतेयः नागान्तको विष्णुरथः सुपर्णः 'शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः । ईश्वरः शर्व ईशानः शङ्करश्चन्द्रशेखरः ॥ ३० ॥ भूतेशः खण्डपरशुगिरीशो गिरिशो मृडः । मृत्युञ्जयः कृत्तिवासाः पिनाको प्रमथाधिपः ॥ ३१ ॥ उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् । वामदेवो महादेवो
कृशानुरेताः सर्वज्ञो हरः स्मरहरो
विरूपाक्षस्त्रिलोचनः ॥ ३२ ॥ धूर्जटिर्नीललोहितः । भर्गस्त्र्यम्बकस्त्रिपुरान्तकः ॥ ३३ ॥ क्रतुध्वंसी वृषध्वजः ।
गङ्गाधरोऽन्धकरिपुः
व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ॥ ३४ ॥ [ अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्व महानटः । ] ७ कपर्दोऽस्य जटाजूट: 'पिनाकोऽजगवं धनुः । 'प्रथमाः स्युः पारिषदा ब्राह्मीत्याद्यास्तु मातरः ॥ ३५ ॥
१०
( १ ) विष्णोर्धनुषो नामैकम् । [ विष्णु के धनुष का नाम । ] ( २ ) विष्णोर्वक्षस्थलस्थलाञ्छन स्यैकम् | [ विष्णु के वक्षस्थल के चिह्न का नाम । ] ( ३ ) विष्णोरश्वानां चत्वारि नामानि । [ विष्णु के घोड़ों के ४ नाम । ] ( ४ ) विष्णोः सारथेः, मन्त्रिणः भ्रातुः च एकैकं नाम । [ विष्णु का सारथीदारुक, मन्त्री - उद्धव, छोटा भाई -गद । ( ५ ) विष्णुवाहनस्य नव नामानि । [ गरुड़ के ९ नाम । ] ( ६ ) अष्टाचत्वारिंशत् शिवस्य नामानि । [ शिव के ४८ नाम । ] ( ७ ) शम्भोजंटाजूटस्य नामकम् | [शिव की जटा ] ( ८ ) शम्भोर्धनुषो नामद्वयम् । [ शिवधनुष के २ नाम । ] ( ९ ) शिवसेवकानां नामनी । [ शिव के गणों के २ नाम । ] ( १० ) ब्राह्मयादिशक्तीनामेकैकं नाम । [ ब्रह्मा आदि देवताओं की शक्तियों के १-१ नाम । ]
For Private and Personal Use Only