________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
[प्रथमकाण्डे
SUHHEL
[ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा।
वाराही च तथेन्द्राणी चामुण्डा सप्त मातरः॥] 'विभूतिभूतिरैश्वर्यमेणिमादिकमष्टधा। [अणिमा महिमा चैव गरिमा लघिमा तथा । प्राप्तिःप्राकाम्यमीशित्व वशित्वं चाष्टसिद्धयः॥] उमा कात्यायनी गौरी काली हैमवतीश्वरी ॥३६ ॥ शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला। अपर्णा पार्वती दुर्गा मृडानी चण्डिकाऽम्बिका ।। ३७ ॥ [आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा।] "विनायको विघ्नराज-द्वैमातुर-गणाधिपाः। अप्येकदन्त-हेरम्ब-लम्बोदर-गजाननाः ॥३८॥ "कार्तिकेयो महासेनः शरजन्मा षडाननः । पार्वतीनन्दनः स्कन्दः सेनानोरग्निभूर्गुहः ॥ ३९॥ बाहुलेयस्तारकजिद् विशाखः शिखिवाहनः ।
पाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः॥ ४० ॥ [शृङ्गी भृङ्गी रिटिस्तुण्डी नन्दिको नन्दिकेश्वरः । 'कर्ममोटी तु चामुण्डा चर्ममुण्डा च चचिका ॥] 'इन्द्रो मरुत्वान् मघवा विडोजाः पाकशासनः । वृद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः॥४१॥ जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः।
सुत्रामा गोत्रभिद् वज्री वासवो वृत्रहा वृषा ॥४२॥ (१) विभूतीनां नामानि त्रीणि। [विभूति के ३ नाम । ] ( २ ) अणिमाद्यष्टसिद्धीनां नामानि । [ अणिमा आदि ८ सिद्धियों के नाम । ] ( ३ ) एकविंशति पार्वत्याः । [ पार्वती के २१ नाम । ] ( ४ ) अष्टौ नामानि गणेशस्य । [गणेश के ८ नाम । ] (५) कीर्तिकेयस्य सप्तदश नामानि । [ कार्तिकेय के १७ नाम । ] ( ६ ) शृङ्गयादिशिवगणानां नामानि [ शृंगी ,गी रिटि तुण्डी ये शिव के गणों के नाम हैं । ] (७) नन्दिकेश्वरस्य नामद्वयम् । [ नन्दी के २ नाम । ] (८) चामुण्डायाश्चत्वारि नामानि । [चामुण्डा के ४ नाम । ] (९) पञ्चत्रिंशद् नामानि इन्द्रस्य । [ इन्द्र के ३५ नाम । ]
For Private and Personal Use Only