________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
[तृतीयकाण्डे 'स्वर्गेषु-पशु-वाग्वज्र-दिड्नेत्र-घृणि-भूजले । लक्ष्यदृष्टयोः स्त्रियां पुंसि गौलिङ्ग चिह्नशेफसो ॥ ३० ॥
शृङ्गं प्राधान्यसान्वोच, वराङ्ग मूर्धगुह्ययोः। पभगं श्रीकाममाहात्म्यवीर्ययत्नार्ककोतिषु ॥ ३१ ॥
( इति गान्ताः) 'परिघः परिघातेऽस्त्रेऽप्योघो वृन्देऽम्भसा रये। 'मूल्ये पूजाविधाव?'ऽहोदुःखव्यसनेष्वघम् ।। ३२ ॥ त्रिविष्टेऽल्पे ' लघुः
( इति घान्ताः) ( १ ) स्वर्गे, बलीबर्दै, किरणे, कुलिशे, सौरभेय्या च गौः । लक्ष्यदृष्टया प्रयोगानुसारेण च गोशब्दः स्त्रियां पुंसि च प्रयुज्यते । 'गौः स्वर्गे च बलीवर्दै रश्मौ च कुलिशे पुमान् । स्त्री सौरभेयी दृग्वाणदिग्वाग्भूस्वप्सु भूम्नि च' ॥ इति मेदिनी। [ स्वर्ग, बैल, किरण, कुलिश, सौरभयी का नाम ‘गौः' । ] ( २ ) चिह्न मेहने च लिङ्गम् । 'लिङ्गं चिह्ननुमाने च साङ्ख्योक्तप्रकृतावपि । शिवमूर्तिविशेषे च मेहनेऽपि नपुंसकम् ॥ इति मेदिनी। [चिह्न, पुरुष मूत्रेन्द्रिय का नाम 'लिंग'। (३) 'शृङ्गं प्रभुत्वं शिखरे चिह्न क्रीडाम्बूयन्त्रके । विषाणोत्कर्षयोश्वाथ शृङ्गः स्यात् कूर्चशीर्षके ॥ स्त्रीविषायां स्वर्णमोनभेदयोऋषभौषधौ' इति मेदिनी। [ प्रधानता, सानु का नाम 'शृंग। ( ४ ) मूर्धनि गुह्ये च वराङ्गम् । [ मूर्धा, गुह्य अंग का नाम 'वरांग' । ] (५) 'भंग श्रीोनिवीर्येच्छाज्ञानवैराग्यकीर्तिषु । माहात्म्यैश्वर्ययत्नेषु धर्मे मोक्षेऽथ ना रवौ' ॥ इति मेदिनी। [श्रीः, काम, माहात्म्य, वीर्य, यत्न, सूर्य, कीर्ति का नाम 'मग' ।]
इति गान्ताः शब्दाः । (६ ) अस्त्रे परिघाते च परिघः । [ परिघात, अस्त्र का नाम 'परिघ'।] (७) अम्भसा रये, वन्दे च ओघः। [जल के वेग, वृन्द का नाम 'ओघ' । ] (८) पूजाविधौ मूल्ये च अर्घः । [ मूल्य, पूजाविधि का नाम 'अर्घ' ।] (९) अहंसि दुःखे, व्यसने च अघम् । [अह, दुःख, व्यसन का नाम 'अघ' । (१०) इष्टे, अल्पे च लघुः। स च त्रिषु भवति । 'कृष्णागुरुणि शीघ्र च लघु क्लीवे गुरौ त्रिषु । निःसारे च मनोज्ञे च पृक्कायां च लघुः स्त्रियाम् ॥ इति रभसः । 'लघुनि गुरौ च मनोज्ञे निःसारे वाच्यवत् क्लीबम् । शीघ्र कृष्णाऽगुरुणि च पृक्कानामौषधौ तु स्त्री' । इति मेदिनी । [ इष्ट, अल्प, का नाम लघु'।]
इति घान्ताः शब्दाः।
For Private and Personal Use Only