________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४
Acharya Shri Kailassagarsuri Gyanmandir
१. अथ स्वर्गवर्गः
स्वर्गन कत्रिदिवत्रिदशालयाः ।
'स्वरव्ययं सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम् ॥ ६ ॥ अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः । सुपर्वाण: सुमनसरित्रदिवेशा दिवौकसः ॥ ७ ॥
आदितेया दिविषदो लेखा अदितिनन्दनाः । आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः ॥ ८ ॥ बहिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः । वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् ॥ ९ ॥ आदित्यविश्ववस वस्तुषिताऽऽभास्वरानिलाः I महाराजिकसाध्याश्व रुद्राश्व गणदेवताः ॥ १० ॥ यक्षरक्षोगन्धर्वकिन्नराः ।
विद्याधरोऽप्सरो पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥ ११ ॥ दैत्य दैतेयदनुजेन्द्रारिदानवाः । शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः ॥ १२ ॥
"असूरा
( १ ) नव स्वर्गलोकस्य नामानि दिवशब्दो नपुंसकलिङ्गेऽपि - मन्दरः सैरिभिः शक्रभवनं खं दिवं नमः ' । इति त्रिकाण्डशेषात् । [ स्वर्ग के ९ नाम । ] ( २ ) षड्विंशति नामानि देवानाम् । [ देवताओं के २६ नाम । ] ( ३ ) नव नामानि आदित्यादीनाम् । गणदेवतानां विवरणं वाचस्पतिकोषे'आदित्या द्वादशप्रोक्ता विश्वेदेवा दशस्मृताः । वसवश्चाष्ट सङ्ख्याताः षट्त्रिंशत् तुषिता मताः ॥ आभास्वराचतुष्षष्टिर्वाताः महाराजिकनामानो द्वे शते विशतिस्तथा || साध्या द्वादशविख्याता रुद्राचैकादशस्मृताः ।'
पञ्चाशदूनकाः ।
गणदेवताओं की संख्या का विवरण इस प्रकार वाचस्पतिकोष में दिया गया है— आदित्य १२, विश्वेदेवा १०, वसु ८, तुषित ३६, आभास्वर ६४, मरुत ( वात ) ४९, महाराजिक २२०, साध्य १२ और रुद्र ११ होते हैं । ( ४ ) विद्याधरादयो देवयोनिविशेषो दश । [ देवयोनियों के १० नाम । ] ( ५ ) असुराणां दशनामानि । [ असुरों के १० नाम । ]
For Private and Personal Use Only
--