________________
Shri Mahavir Jain Aradhana Kendra
वैश्यवर्गः ९ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रत्नप्रभाव्याख्यासमेतः
सः ॥ ७८ ॥
"वैदेहकः सार्थवाहो नैगमो वणिजो वणिक् । पण्याजीवो ह्यापणिकः क्रयविक्रयकश्च विक्रेता स्याद विक्रयिकः, 3 क्रायकः क्रयिकः समौ । ४ वाणिज्यं तु वणिज्या स्यात् " मूल्यं वस्नोऽप्यवक्रयः ॥ ७९ ॥ 'नीवी परिपणो मूलधनं, लाभोऽधिकं फलम् । 'परिदानं परीवर्तो नैमेयनियमावपि ॥ ८० ॥
मनुपनिधिर्न्यासः, १० प्रतिदानं तदर्पणम् । " क्रये प्रसारितं क्रव्यं, १२ क्रेयं क्रेतव्यमात्रके ॥ ८१ ॥ पणितव्यञ्च पण्यं क्रय्यादयस्त्रिषु ।
१३ विक्रेयं
१४
'क्लीबे सत्यापनं सत्यङ्कारः सत्याकृतिः स्त्रियाम् ॥ ८२ ॥ " विपणो विक्रयः, "सङ्ख्याः सङ्ख्येये ह्यादश त्रिषु ।
१७५.
7
1
( १ ) वणिजोऽष्टौ नामानि । [ बनिया के ८ नाम । ] ( २ ) विक्रयकर्तुर्नाम - द्वयम् । [ बेचने वाले के २ नाम । ] ( ३ ) क्रयिकस्य नामद्वयम् । [ खरीददार के २ नाम | ] ( ४ ) वणिक्कर्मणो नामद्वयम् । [ व्यापार के २ नाम । ] ( ५ ) मूल्यस्य त्रीणि नामानि । [ मूल्य के ३ नाम ] ( ६ ) मूलधनस्य नामत्रयम् । [ मुलधन के ३ नाम । ] ( ७ ) लाभस्य त्रीणि नामानि । [ मुनाफा, लाभ, फायदा के ३ नाम । ] ( ८ ) परिवर्तनस्य नामचतुष्टयम् । [ लेन-देन के ४ नाम । ] ( ९ ) न्यासस्य नामद्वयम् । [ धरोहर के २ नाम । ] ( १० ) निक्षेपप्रत्यर्पणस्य नामद्वयम् । [ धरोहर लौटाना के २ नाम । ] ( ११ ) आपणे विक्रयार्थं प्रसारितद्रव्यस्यैकं क्रय्यम् । [ बेचने योग्य पदार्थ । ] ( १२ ) आपणे प्रसारणयोग्यद्रव्यस्यैकं क्रेयम् । [ खरीदने योग्य द्रव्य । ] ( १३ ) विक्रययोग्यद्रव्यस्य त्रीणि नामानि । क्रय्यादयः पण्यान्ताः शब्दास्त्रिषु । [ बिकाऊ माल के ३ नाम । ] ( १४ ) सत्यापनस्य त्रीणि नामानि । [ साई, बयाना के ३ नाम । ] ( १५ ) विक्रयस्य नामद्वयम् । [ बेचना के २ नाम । ] ( १६ ) दशशब्दमभिव्याप्य एकादिका: सङ्ख्याः सङ्ख्येये त्रिलिङ्गाव | तद् यथा -- एकः पुरुषः, एका नारी, एकं फलम् । एवमेव दश पुरुषाः, दश नार्यः, दश फलानि । आदशेति इत्यस्य तात्पर्य:- दशशब्दश्रवणपर्यन्तमित्याशयः तेन अष्टादशान्ताः सङ्ख्या: सङ्ख्येये द्रव्ये वर्तते । तेन गवां विंशतिः, पुरुषस्यैक:, इति तु न सम्भवति । [ १ से लेकर १० तक के शब्दों के रूप तीनों लिंगों में होते हैं । ]
1
१५९
For Private and Personal Use Only