________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वैश्यवर्ग: ९ ] रत्नप्रभाव्याख्यासमेतः
'सपीतिः स्त्री तुल्यपानं, सन्धिः स्त्री सहभोजनम् । 3 उदन्या तु पिपासा तृट् तर्पो, जग्धिस्तु भोजनम् ॥ ५५ ॥
जेमनं लेह आहारो निघासो न्याद इत्यपि । "सौहित्यं तर्पणं तृप्तिः, 'फेला भुक्तसमुज्झितम् ॥ ५६ ॥ "कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् । 'गोपे गोपाल-गोसङ्ख्य-गोधुगाभीर-वल्लवाः ॥ ५७॥ 'गोमहिष्यादिकं पादबन्धनं, १°द्वौ गवीश्वरे ।
गोमान् गोमी, "गोकुलन्तु गोधनं स्याद् गवां व्रजे ॥ ५८॥ १२त्रिष्वाशितङ्गवीनं तद् गावो यत्राशिताः पुरा। १३उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः ॥ ५९॥
अनड्वान् सौरभेयो १४गौरुक्ष्णां संहतिरौक्षकम् । १५गव्या गोत्रा गवां "वत्सधेन्वोत्सिकधैनुके ॥ ६० ॥ १"वृषो महान् महोक्षः "स्यावृधोक्षस्तु जरद्गवः।
(१) सहपानस्य नामद्वयम् । ! सहपान के २ नाम । ] ( २ ) सहभोजनस्य नामद्वयम् । [ सहभोजन के २ नाम । ] ( ३) पिपासायाश्चत्वारि नामानि । तृट् षान्ता। [प्यास, तीस, तृषा के ४ नाम । ] ( ४ ) भोजनस्य सप्त नामानि । [ भोजन के ७ नाम । ] ( ५ ) तृप्तेस्त्रीणि नामानि । [ भोजन से तृप्ति के ३ नाम । ] ( ६ ) भुक्तसमुज्झितस्य नामद्वयम् । [ जूठा, जठन के २ नाम । ] (७) पर्याप्तस्य षड्नामानि । [ पर्याप्त, भरपूर के ६ नाम । ] (८) गोपस्य षड् नामानि । [ ग्वाला के ६ नाम । 1 ( ९) गोमहिष्यादेरेकैकम् । 'यादवं धनम्' इति पाटे तु गोमहिष्यादिः यादवानां धनम्भवतीत तात्पर्य । आदिपदेन खराजाविकादिग्रहणम् । [ गाय-भैंस । ] ( १० ) गोस्वामिनो नामद्वयम् । [ गाय का स्वामी ] ( ११ ) गोसमूहस्य नामद्वयम् । [ गायों के समूह का २ नाम । ] (१२) पूर्व गोचर भूमेः । [ पुरानी गोचरभूमि ।] ( १३ ) वृषभस्य नव नामानि । [बैल के ९ नाम । ] उक्षा नान्तः । अनड्वान् हान्तः । (१४ ) वृषसमूहस्यकम् । [ बैलों का समूह । ] ( १५) गवां समूहस्य नामद्वयम् । [ गायों के समूह के २ नाम । ] ( १६ ) वत्तधेनुसमूहस्यकम् । [ बछड़ों तथा धेनु के समूह का नाम । ] ( १७ ) महान् वृषो महोक्षः । [ बड़ा बैल । ] ( १८ ) वृद्धवृषभस्य नाम जरद्गवः । [ बूढ़ा बेल ।
For Private and Personal Use Only