________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४
अमरकोषः
[ द्वितीयकाण्डे 'मासराऽऽचामनिस्रावा मण्डे भक्तसमुद्भवे ॥ ४९ ॥
यवागूरुष्णिका श्राणा विलेपी तरला च सा । ['म्रक्षणाभ्यञ्जने तैलं, कृसरस्तु तिलौदनः।]
"गव्यं त्रिषु गवां सर्व, गोविड् गोमयमस्त्रियाम् ॥ ५० ॥ "तत्तु शुष्कं करीषोऽस्त्री, 'दुग्धं क्षीरं पयः समम् ।
पयस्यमाज्यदध्यादि, १°द्रप्सं दधि घनेतरत् ॥५१॥ १'घृतमाज्यं हविः १२सपिर्नवनीतं नवोद्धतम् । १३तत्तु हैयङ्गवीनं यत् ह्योगोदोहोद्भवं धृतम् ॥ ५२॥ १४दण्डाहतं कालशेयमरिष्ठमपि गोरसः। १५तकं ह्यदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम् ॥ ५३॥ १६मण्डं दधि भवं मस्तु, १७पीयूषोऽभिनवम्पयः । १“अशनाया बुभुक्षा क्षुद्, 'ग्रासस्तु कवलः पुमान् ॥ ५४॥
(१) भक्तमण्डस्य नामत्रयम् । [भात का माँड़ के ३ नाम । (२) यवाग्वाः पञ्च नामानि । [ लपसी के ५ नाम । ] ( ३ ) तैलस्य नामत्रयम् । [तेल के ३ नाम । ] ( ४ ) तिलौदनस्य नामद्वयम् । [ तिल-भात के २ नाम । ] ( ५ ) गवां सर्व पदार्थ गव्यं कथ्यते तत् त्रिषु प्रयज्यते । [ गोरस । ] ( ६ ) गोमयस्य नामद्वयम् । [ गोबर के २ नाम । ] ( ७ ) शुष्कं गोमयं करीष. । [ गोहरी, गुइठा, गोप्टाला । ] ( ८ ) दुग्धस्य नामत्रयम् । पयस् शब्द: सान्तं क्लीबे । [ दूध के ३ नाम ] ( ९ ) घृतदध्यादेरेकम् नाम ‘पयस्यम्' । [ पयस्य ] (१० ) द्रवरूपदध्न एकम् । अत्र 'द्रप्स' स्थाने 'सरम्' इति पाठः क्वचित् । ( ११) घृतस्य चत्वारि नामानि । [ घी के ४ नाथ । ] ( १२ ) नवोद्धृतघृतस्यकम् । [ नवनीत, मक्खन । ] ( १३ ) हैयङ्गवीनस्थकं [ एक रात के वासो दही से निकाला घी । ] कालिदासादयो हैपङ्गवीनशब्देन नवनीतं मन्वते । तद् यथा--'हैयङ्गवीनमादाय घोषवृद्धानुपस्थितान्' । इति रघु० । [ नौनी, नौणी । ] ( १४ ) सामान्यतक्रस्य नामचतुष्टयम् । [ मठा, छाछ, छाँस के ४ नाम । ] ( १५ ) चतुर्थांशजलयुक्तं तक्रम् । अर्धजलम् उदश्वित् । निर्जलम् मथितम् । [ विशेषप्रकार का मठा। ] ( १६ ) वस्त्रपरिस्रुतदधिजलस्थकम् । [ दही का पानी। ] ( १७ ) नवप्रसूताया गोः पयसो नामकम् । [ पीयूष । ] ( १८ ) भोक्तुमिच्छाया नामत्रयम् । क्षुत् धान्ता। [ भूख के ३ नाम । 1 ( १९ ) कवलस्य नामद्वयम् । [ कवल, कौर, ग्रास के २ नाम । ]
For Private and Personal Use Only