________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुष्यवर्गः ६ ] रत्नप्रभाव्याख्यासमेतः
१११ क्षौमं दुकूलं स्यावे 'तु निवीतं प्रावृतं त्रिषु ॥ ११३ ॥ स्त्रियां बहुत्वे वस्त्रस्य दशाः स्युर्वस्तयो द्वयोः । ४दैर्घ्यमायाम आनाहः, "परिणाहो विशालता ॥ ११४ ॥
पटच्चरं जीर्णवस्त्रं समौ नक्तक-कर्पटौ। 'वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम् ॥ ११५ ॥
सुचेलकः पटोऽस्त्री, ना १°वराशिः स्थूलशाटकः । ११निचोलः प्रच्छदपटः, समौ रल्लक-कम्बलौ ॥ ११६ ॥ १३अन्तरीयोपसंव्यानपरिधानान्यधोंऽशुके १४द्वौ प्रावारोत्तरासगौ समौ बृहतिका तथा ॥ ११७॥
संव्यानमुत्तरीयञ्च, १"चोलः कूर्पासकोऽस्त्रियाम् । १६नीशारः स्यात्प्रावरणे हिमानिलनिवारणे ॥ ११८ ॥ १ अर्घोरुकं वरस्त्रीणां स्याच्चण्डातकमस्त्रियाम् ।
( १ ) क्षोमवस्त्रस्य नामद्वयम् । [ रेशमी दुपट्टा के २ नाम । ] ( २ ) प्रावृतवस्त्रस्य नामद्वयम् । [ ओढा हुआ वस्त्र के २ नाम । ] ( ३ ) वस्त्रान्तावयवानां नामद्वयम् । [ कपड़े के भीतर पहने जाने वाले जांघिया, गंजी, चोली, साया आदि वस्त्रों के २ नाम । ] ( ४ ) वस्त्रादेरायामस्य द्वे नामनी। [ कपडे की लम्बाई के २ नाम ।। (५) वस्त्रादे ---परिणाहस्य नामद्वयम् । [ कपड़ा का पनहा, अर्ज के २ नाम। (६) जीर्णवस्त्रस्य नामद्वयम् । [ पुराना दस्त्र के २ नाम । ] ( ७ ) स्वेदप्रोञ्छनार्थधृतवस्त्रस्त्र नामद्वयम् । केचित् तु चूर्ण दुग्धादिगालनवस्त्रस्येत्यामनन्ति । [ रुमाल, छन्नी के २ नाम । ] ( ८ ) वस्त्रस्य षद् नामनि । [ वस्त्र, कपड़ा के ६ नाम । ] ( ९) सुन्दरवस्त्रस्य द्वे नामनी। [पतले वस्त्र के २ नाम । ] (१०) स्थूलतन्तुनिर्मितवस्त्रस्य द्वे नामनी । [ मोटा कपड़ा के २ नाम । ] ( ११ ) प्रच्छदपटस्य नामद्वयम् । [ चादर, बुरका, परदा आदि के २ नाम । ] ( १२ ) कम्बलस्य नामद्वयम् । [ कम्बल के २ नाम । ] (१३) अधोंऽशुकस्य नामचतुष्टयम् । [ धोती, साड़ी के ४ नाम । ] ( १४ ) उत्तरीय-वस्त्रस्य नामपञ्चकम् । [ ओढ़नी, दुपट्टा, खेश के ५ नाम । ] ( १५) चोलस्य नामद्वयम् । [ चोला, चोगा, के २ नाम । ] ( १६ ) हिमानिलनिवारणक्षमस्य प्रावरणस्यकं नाम । [ रजाई, खातड़ी, सौड़। ] ( १७ ) चण्डातकस्यैक नाम । [ लहँगा, घाघरा, घागरा।]
For Private and Personal Use Only