________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
११२
अमरकोषः
[ प्रथमकाण्डे
११९ ॥
'स्यात् त्रिष्वाप्रपदीनं तत्प्राप्नोत्याप्रपदं हि यत् ॥ अस्त्र वितानमुल्लोचो, दूष्याद्यं वस्त्रवेश्मनि । 'प्रतिसीरा जवनिका स्यात्तिरस्करिणो च सा ॥ १२० ॥ "परिकर्माऽङ्गसंस्कारः, 'स्यान्माष्टर्माजना मृजा । उद्वर्तनोत्सादने द्वे समे, 'आप्लाव आप्लवः ॥ १२१ ॥ स्नानं 'चर्चा तु चाचिक्यं स्थासकोऽथ " प्रबोधनम् । पत्रलेखा पत्त्राङ्गुलिरिमे समे ॥ १२२ ॥ विशेषकम् ।
१०
,
अनुबोधः, १२ तमालपत्त्र- तिलक-चित्रकाणि
द्वितीयञ्च तुरीयं च न स्त्रियामय १४ "कुङ्कुमम् ॥ १२३ ॥ काश्मीरजन्माऽग्निशिखं वरं बाह्लीकपीतने । रक्तसंकोचपिशुनं
धीरं लोहितचन्दनम् ॥ १२४ ॥
१५ लाक्षा राक्षा जतु क्लीबे यावोऽलक्तो द्रुमामयः ।
१६
" लवङ्गं देवकुसुमं श्रीसंज्ञमथ १७ जायकम् ॥ १२५ ॥
( १ ) प्रपदीनस्य वस्त्रस्यैकं नाम । [ पैरों तक लम्बा वस्त्र । ] ( २ ) वितानस्य नामद्वयम् । [ चंदवा, चाँदनों के २ नाम । ] ( ३ ) वस्त्रनिर्मितगृहस्य नामद्वयम् । [ तम्बू के २ नाम । ] ( ४ ) जवनिकायास्त्रीणि नामानि । [ पर्दा, कनात के ३ नाम | ] ( ५ ) अङ्गसंस्कारस्य नामद्वयम् । [ शरीर को सजाने के २ नाम | ] ( ६ ) मृजायास्त्रीणि नामानि । [ साफ-सफाई के ३ नाम । ] (७) उद्वर्तनस्य नामद्वयम् । [ उबटन के २ नाम । ] ( ८ ) स्नानस्य नामत्रयम् । [ स्नान के ३ नाम | ] ( ९ ) चन्दनचर्चायास्त्रीणि नामानि । [ चन्दन लगाने के ३ नाम | ] ( १० ) निर्गतसुगन्धवतः पुनः सुगन्धीकरणस्य नामद्वयम् । [ जिसकी गन्ध उड़ गयी हो उसको पुनः सुगन्धित करने के २ नाम । ] ( ११ ) तिलकादिरचनाया नामद्वयम् । [ स्तन कपोल आदि में पत्र रचना आदि के २ नाम । ] ( १२ ) तिलकविशेषस्य नामचतुष्टयम् । [ चन्दन, रारी, रोली, पिठ्या लगाना के ४ नाम । ] ( १३ ) तत्र चतुर्णां तिलकपर्यायाणाम्मध्ये तिलकविशेषको पुंनपुंसकयो: । ( १४ ) केसरस्य एकादश नामानि । [ केसर, कुंकुम के ११ नाम । ] ( १५ ) लाक्षारसस्य षड् नामानि । [ लाख, महावर, आलता के ६ नाम । ] ( १६ ) लवङ्गस्य नामत्रयम् । [ लौंग के ३ नाम । ] ( १७ ) सुगन्धद्रव्यभेदस्य नामत्रयम् । [ जायक । ]
For Private and Personal Use Only