________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
વિલાય મિમાંસા,
( अ १९ )
तत्ता तंबोहाई तयाइं सीसगाणिय । पाइओ कलकलंताई भारसंतो
Acharya Shri Kailassagarsuri Gyanmandir
सुरवं ॥ ६९ ॥
तुहं पियाई मंसाई खंडाई सोलगाणिय । खाविओमि समसाई अग्गिवनाइंगलो ॥ ७० ॥
तुहंपिया सुरासीद्दू मेरोय महूणिय | पाइओमि जलंतीओ बसाओ रुहिराणि ॥ ७१ ॥
66
(२५)
अपिच सूत्रकृताङ्गीयद्वितीय श्रुतस्कन्धषष्ठाध्ययनै कोनचत्वारिंशत्तमगाथा टीकायांमांसस्य हिंसामूलत्वामेध्यत्वरौद्रव्यानास्पदत्वादियावन्नरकगतिसाधनत्वाभिधानपुरः सरं सद्भक्षवित् राक्षस समय संकलितात्मद्रुहत्वमभिधाय मांसशब्दनिर्वचनप्रकाशनपूर्वकप्रेयवध्याश्रयतुष्वक्षणतृप्तिप्राणवियोगान्तरप्रदर्शनेन मांसादनस्य महादोषत्वं निरूप्य कुशला मांसादना - भिलाषरूपमन्तः करणं न कुर्वन्तीत्यवगमय्य मांसभक्षणे न दोष इति भारत्या अपि मिथ्या स्वमप्रतः कृत्य मांसाशिनां दुर्गतिं तनिवृत्तानां चेहैवानुत्तमश्लाघामुत्र च स्वर्गापवर्गगमनं afa प्रदर्शितम् तथा च तत्पाठ:
66
'हिंसामूलम मेध्वमास्पदमलं ध्यानस्य रौद्रस्य यद्वभित्सं रुधिराविलं कृमि - गृहं दुर्गन्धि पूयाविलं शुक्रास प्रभवं नितान्तमलिनं सद्भिः सदा निन्दितं को भुङ्क्ते नरकाय राक्षससमो मांसं तदात्मद्रुहः ॥ १ ॥ अपिच, मांस भक्षयिताऽमुत्र यस्य मांसमिहाम्यहम् एतन्मांसस्य मांसत्वं प्रव दन्ति मनीषिणः ॥ २ ॥ तथा योऽति यस्य च तन्मांस सुभयोः पश्यतान्तरम् । एकस्य क्षणिका तृप्तिरन्यः प्राणैर्वियुज्यते । ३ । तदेवं महादोष मांसादनमिति मत्वा यद्विधेयं तद्दर्शयति एतदेवंभूतं मांसादनाभिलाषरूपं मनोन्तःकरणं कुशला निपुणा मांसाशित्वविषाकवोदिनस्तन्निवृत्तिगुणाभिज्ञाश्च न कुर्वन्ति तदभिलाषादात्मनो निवर्तयन्तीत्यर्थ आस्तां ताव भक्षणं वागप्येषा यथा मांसभक्षणेऽदोष इत्यादिका भारत्यभिहितोक्ता मिथ्या तुशब्दान्मनोपि तदनुमत्यादौ न विधेयमिति तनिवृत्तौ चेहैवानुपमा श्लावामुत्र च स्वर्गापवर्गगमनमिति तथाचाक्तं श्रुत्वा दुःखपरम्परा तिघृणां मां नाशिनां दुर्गतिं ये कुर्वन्ति शुभोदयेन विरतिं मांसादनस्या दरात् सद्दीर्घायुरदूषितं गदरुजा संभाग्य यास्यन्ति ते मर्त्येपूट भोगधमतषु स्वर्गापवर्गेषु चेत्या दि. सूत्रकृताङ्गीयप्रथध्ययनद्वितीयोदेशके परव्यापादितपिशितभक्षणविषयकदोषाभाववादिमतमनुमत्यप्रतिहत्तत्वकारणककर्मन्धत्वेनान्योक्तिसूक्तोपष्टम्भकपूर्वकं तिरस्कृतं तथाहि .
यदपि च तैः क्वचिदुच्यते यथा परव्यापादितपिशितभक्षणे परहस्ताकृष्टाङ्गारदाहाभाववन्न दोष इति ॥ तदप्युन्मत्तप्रलपितवदनाकर्णनायं यतः परव्यापादितपिशितभक्षणेऽनुमतिरप्रतिहताऽस्याश्च कर्मबन्ध इति तथा चान्यैरप्यभिहितम् अनुमन्ता विशसिता संहर्ता क्रयविक्रयी ॥ संस्कर्ता चोपभोक्ता च घातकवाष्ट घातकाः ॥
For Private and Personal Use Only