________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २४ )
પરિહાર્ય મીમાંસા, मुनय आसमिति निःशङ्कं वदतां स्वयंकृताङ्ग्लभाषाविवरणपुस्तकीयनवादिराममितपृष्टीयतथा विधमद्यमांसभक्षणनिषेधविस्मरणशालिनां मनो विप्रतीसारमियात् ।
अपिच विवाहप्रज्ञप्त्याख्य ( भगवती) सूत्राष्टमशतकनवमोद्देशके गौतमगणधरपृष्टनैरयिकायुःकामणशरीरप्रयोगबन्धकारणं भगवता श्रीमहावीरेण मांसाहारः स्फुटं प्रतिपादितः त. थाच तत्पाठ:
णेरइयाउयकम्मासरिरप्पओगबधेणंभंते ॥ पुच्छा ॥ गोयमा, महारंभयाए महापरिग्गयाए पंचिंदियवहेणं कुणिमाहारेणं णेरइयाउयकम्मासरिरप्पओगणामाए कम्मस्सउदयेणं णेरइयाउयकम्मासरिरजावप्पओगबंधे ॥ एवमेव स्थानाङ्गसूत्रस्थचतुः स्थानकाख्यचतुर्थाध्ययने मांसभोजनं नरकफलककर्मतयोप. वर्णितम् तथाच तत्पाठः
'चडहिं ठाणेहिं जीवा गेरइयत्ताए कम्मं पकरेंति तंजहा महारंभयाए म. हापरिग्गयाए पांचादेयवहेणं कुणिमाहारेणं' इति ।
कुणिमशब्दस्तु मांसार्थः प्रसिद्ध एव ॥ तथा पपातिकसूत्रेपि मांसभक्षणकर्तुरकावाप्तिरुपवर्णिता. तथाच तत्पाठः
चउहि ठाणेहिं जीवा णेरइयत्ताए कम्मं पकरेंति णेरइयत्ताए कम्मं पकरेत्ता रइएसु उववजंति तंजहा महारंभयाए महापरिहयाए पचिदियवहेणं कुणिमाहारेणं ॥ इति प्रवचनसारोद्धारेऽपि मधुमद्यमांसनवनीतान्यभक्ष्यतयोल्लिख्य वर्जनीयतया प्रतिपादितानि. तथा च तत्वाठः
पंचुंबरि चरविगइ, हिमविसकरगेयसव्वमट्टीय; रयणीभोयणगं चिय, बहुवीयमणंतसंधाण । घोलवडा वायंगण, अमुणियनामाणिफुल्लफलयाणि, तुच्छफलंचलियरसं, वजहवजाणिवासिं..
एवं मद्यमांसादिभक्षणनिषेधवचनामृतपरिषिक्तान्तःकरणनरकादिदुर्गत्यगामिमुमुक्षवस्तदृत एव मनः समादधते ये तु लालसादासास्तद्भक्षयन्तिदेषामुभयतः कर्मबन्धनं नरकपतनमनेक श्रवणकटुपरमाधार्मिककृतदुःखोपभोगं चोपवर्णयन्त्युत्तराध्ययनसूत्राणि
हिंसे बाले मुसावाई माइलेपिसुणे सढे। भुजमाणे सुरं मंस सेयमेयतिममई ॥ ९॥ कायसा वयसा मत्ते चित्ते गिद्धेय इस्थिसु । दुहओ मलं संचिणइ सिसुनागुव्व मट्टियं ॥ १० ॥
(अ ७) इत्थीविसयोगद्धेय महारंभ परिग्गहे । भुंजमाणे सुरं मंसं परिवूहे परदमे ॥ ६ ॥ अयकक्कर भोईय तुंदिल्ले चियलोहिए । आउयं नरएकखे जहा एसं वएलए॥ ७ ॥
For Private and Personal Use Only