________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कनात्
પરિહાર્ય મીમાંસા.
( 23 )
एवं मांससूत्रमपि नेयमस्य चोपादानं क्वचिल्लूत चुपशमार्थ सद्वैद्योपदेश• तो बाह्यपरिभागेन स्वेदादिना ज्ञानाथपकारकत्वात्फलव दृष्टं भुजिश्चात्र बापरिभोगार्थे नभ्यवहारार्थे पदातिभोगवदिति छेद सूत्रेष्वाभप्रायो द्रष्टव्यः एवं गृहस्थामन्त्रणादिविधिपुद्गलसूत्रमपि सुगममिति तदेवमादिना छेदसूत्राभिप्रायेण ग्रहणे सत्यपि कण्टकादिप्रातष्ठापनविधिरपि सुगमः इत्याचाराद्वैतत्सूत्रटीकापा ठोक्तपदातिभोगस्थलप्रसिद्ध बाह्यपरिभोगरूप भुजिधात्वर्थानाक
Acharya Shri Kailassagarsuri Gyanmandir
जैनशास्त्रोपलभ्यमानाद्यतनमुन्याच्चारप्रतिपालनप्रयत्नाधिकतरप्रयत्नसाध्य केवलोत्सर्गमार्गावलम्बिजिनकल्पिक मुन्याचारसश्वेन मांसादिभक्षणसंवलित जिनकल्पिकमुन्याचार विषय कवर्णनस्यास्यन्तानुचितत्वात्
जिनकप्पिया इत्थी न होइ
इत्यादिपाठसूचित जिनकल्पानधिकारभिक्षुक्याचार प्रदर्शकाचाराङ्गसूत्रस्थ.
सेभिल्लू वा भिख्खुणी वा
इत्याद्याजैन बाल प्रसिद्ध जिन कल्पिकस्थविरकल्पिकमुन्याचारविषयका ज्ञानतिमिर निवारणसमार्त्तण्डमण्डलायमानस्थविरकल्पिकाचारप्रतिपाद कसूत्रविषयकार्यदेशानिवासाजायमान जैनगुरुविनयप्रयोज्याबोधविलसितत्वाच.
अथ च तदर्थविषयक शाब्दबोधे तदर्थविषय कबो धजनक तात्वावच्छिन्नप्रकारता निरूपितानुपूर्व्यवच्छिन्नविशेष्यता कवक्रिच्छाविषयकज्ञानत्वेन कारणवस्य भोजनसमय प्रयुक्त लैन्धवमानयेतिवाक्यार्थबोधविषयताया अश्वत्वावच्छिने वारणाय स्वीकरणीयतया तादृशकारणीभूतज्ञानजनकप्रकरणादिना लवणत्वावच्छिन्नविषयकबोधयन् मांसशब्दतः प्रकरणवशात्स्वयंस्वीकृतफलादिगबोधवयोग्यस्थले तादृशान्यशब्द जन्यबोधनिष्पत्तिस्वीकारे दोषाभावस्य प्रसिद्धत्वात्तद्विषयका - धिकवर्णनप्रपञ्चेनालम्
अपिच सदातन तीर्थंकर संचारादिपवित्रीकृत महाविदेहक्षेत्र वर्तमानतीर्थंकर श्रीसीमन्धरप्रणीतदशवैकालिक द्वितीय चूलिका स्थसप्तमगाथायां मुनीनां मद्यमांसभक्षणं सर्वथा निषिद्धम् तथ. हि
मजसासि अमछम अभिख्खणं निव्विगईंगयाय
अर्थस्स्वमद्यमांसाशी अमयपोऽमांसाशी च न परसंपद्वेषी पुष्टकारणाभावे निर्गत विकृति - परिभगश्चेति जैनसाधुरिति संबध्यते अवच परिभागोचित विकृतिनिषेधे अभीक्ष्णमिति विशे`पणोपादानवन् मद्यमांसभक्षणनिषेधे तदनुपादानादिना जैनसिद्धान्ते कीदृशी मद्यमांसभक्षण निषेधव्यवस्थास्ति तत् स्वयमेवोम् येन कदाप्येतादृशानर्थाङ्कुरो वेदो न भविष्यतीत्याशास्वहे
एवमेव सूत्रकृताङ्गद्वितीय श्रुतस्कन्धद्वितीयाध्ययने मुन्याचार प्रस्तावे द्विचत्वारिंशदोपरहिताहाराहारित्वादि प्रतिपाद्य
अमजमंसासिणो
इति पाठेनैव सर्वथा स्फुटतरकृतं मद्यमांसभक्षणनिषेधमाकलय्य मांसाहारिण: प्राचीन
For Private and Personal Use Only