________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काण्डम् – ३ नानार्थवर्ग: ।
८३१
८२८
८३९
ग्रन्थावृत्तौ पशौ शब्दे स्वभावे नाटकादिषु । रूपमाकार सौन्दर्यमान केष्वपि दृश्यते || शररोपणयो रोपो लेपों लेपनजेमनौ । विटपः पल्लवे स्तम्बे पिने मेदो बलं वपा ॥ ८३२ आक्रोशे शपथे शापः स्वापः शयननिद्रयोः । त्रिषु स्यात्कुत्सिते रेफो वर्णे तु पुमानयम् ॥ ८३३ गजे ग्रीवालके कम्बुः कलम्बः शरनालयोः । वृन्दे कदम्बं नीपे ना कादम्बौ शरपक्षिणौ ८३४ लहविप्लवयोर्डिम्बः प्रलम्बो वैशाखयो: । बिम्बं विम्बीफले रूपे शम्बस्तु मुसलान || ८३५ कल्याणवति वत्रे च हेरम्बो महिषेऽपि च । खर्णारम्भाववष्टम्भौ वाणी छन्दोऽप्यनुष्टुभौ ॥ ८२६ आरम्भ उद्यमे दर्षे कामे ब्रह्मणि चात्मभूः । ऋषभौ श्रेष्ठवृषभौ करभोऽधःकरोष्ट्रयोः || ८३७ 1 कुम्भो वारस्त्रियाः कान्ते रक्षोराशिप्रभेदयोः । वीणाप्रसेवे ककुभो गंगभेदेऽर्जुनद्रुमे ॥ गर्दभं शुक्लकुमुदे खरे पुंस्यथ दानवे । जम्बीरे व्यवहारे च जम्भो दन्तेऽपि चेष्यते ।। दुन्दुभिर्दैत्यभेदे च दम्भः कैतवकल्कयोः । दुर्लभः कच्छुरे काम्ये सदृशव्याजयोनिभः || ८४० मुख्यराट्क्षत्रयोः पुंसि नाभिः प्राण्यङ्गके द्वयोः । चक्रमध्ये प्रधाने च स्त्रियां कस्तूरिकामदे ||८४१ भूर्भूमौ स्थानमात्रे च भमृक्षे भृगुजे पुमान् । रम्भा कदल्यप्सरसोर्विभुः स्यात्स्वामिनित्ययोः ८४२ पुनर्नवायां वर्षाभूः स्त्री ना कझुलुके प्लवे । विस्रम्भः केलिकलहे विश्वासे प्रणयेऽपि च || ८४३ सुरभिः स्याद्वसन्तेऽपि सभा द्यूतालयेऽपि च । अभ्यागमो विरोधेऽपि शास्त्रमायातमागमः ८४४ महादौ ब्रह्मचर्यादिचतुष्के चाश्रमोऽखियाम् । अङ्गीकृतावुपगमः समीपगमनेऽपि च ॥ ८४५ उमा दुर्गातसी चाथ पीडायां वीचित्रेगयोः । वस्त्रसंकोचरेखायां चोमिः स्त्रीपुंसयोर्मतः || ८४६ कुसुमं स्त्रीरज: पुष्पं क्षेमं कल्याणरक्षयोः । क्षेमा चण्डाथ कलमा लेखनीचौरशालयः || रेतोनिकामकाम्येषु कामं पुंसि स्मरेच्छयोः । क्षौममट्टे दुकूले च ग्रामः संवसथे खरे | ८४८ गुल्मः स्तम्बेट्टभेदे धर्माः स्वेदातपोष्मकाः । जिह्मः स्यात्कुटिले मन्दे तलिमं तल्पकुट्टिमे ८४९ तोक्मं कर्णमले पुंसि हरिते च हरिद्यवे । द्रुमो यक्षेश्वरे वृक्षे दमो दमथदण्डयोः ॥ ८५० धर्मो हिंसोपमायोगोपनिषत्सु धनुष्यपि । कटे लुण्ड्यां च निगमो नियमो निश्चये व्रते || ८५ १ यत्रणाबन्धयोश्चाथ पञ्चमः स्वरसंख्ययोः । पद्मोऽस्त्री बिन्दुजालेऽब्जे व्यूहे संख्यान्नरे निधौ ८५२ गजानां दन्तबन्धेऽपि प्रतिमानुकृतावपि । भूमिः स्थानेऽपि कुन्दाम्बुनिर्गमभ्रान्तिषु भ्रमः ८५३ गाङ्गेयभीषणौ भीष्मो भीमः शंभौ च पाण्डवे । नरके मङ्गले भौमः स्वरे मध्ये च मध्यमः ८५४ यमः संयमकीनाशयुग्मजेष्वथ राघवे । रामः पशौ भार्गवे च रुक्मं लोहसुवर्णयोः ॥ ८५५ संपत्कमलयोर्लक्ष्मीर्विभ्रमो भ्रमहावयोः । श्यामा गुन्द्रा कोकिला च श्रामो मण्डपकालयोः ८५६ सार्वभौम गजे राज्ञि संभ्रमौ साध्वसादरौ । कण्टकेऽल्पे च सूक्ष्मं स्यात्साधौ तुल्येऽखिले समः || सीमावाटे स्थितौ क्षेत्रे हिमं शीतलशीतयोः । भिन्नासमानयोरन्यः स्यादभिख्या यशस्यपि ८५८ आत्रेयी पुष्पवत्यां स्यान्नदीभेदे च ना मुनौ । आशयश्छन्द आधार आदित्यो भास्करे सुरे || ८५९ वेदोपदेशावान हृषीके रेतसीन्द्रियम् । इज्या स्यात्संगमे दाने योगेऽचयां गुरौ पुमान् ॥ ८६० उदयोऽद्रावुन्नतौ च कषायः सुरभौ रसे । कायः स्वभावे लक्ष्ये च संधे मूर्ती कदैवते ॥ ८६१
८४७
For Private and Personal Use Only
३१
१ ख-ग-पुस्तकयोस्त्वितः परम् 'भ्रमरेऽपि द्विरेफः स्यान्मर्मरे प्रवरेऽपि च' इत्यधिकमुपलभ्यते. २ 'ग्रीवा - विले' 'घ. ३ 'नागयो:' क ख ग ४ 'गेपभेदे' क-ख-ग, 'नगभेदे' घ. ५ 'योगयो:' क. ६ 'आश्रयश्छद्म आधारे ' 'आश्रयः स्कन्ध आधारे व.
ख-ग,