________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-२ त्रिकाण्ड शेषः । कोकृत्यमनुतापे स्यादयुक्त करणेऽपि च । कश्यं कशाहे मद्ये च काद्रवेयोऽहिरङ्गयोः ॥ ८६२ काव्यं प्रबन्धे शुक्रे ना कुलायः स्थाननीडयोः । गव्यं गोहितदुग्धादौ ज्यायां गव्या तु गोकुले।। भीष्मे ना हेम्नि गाङ्गेयं गोप्यो गोप्तव्यचेटको । गातव्यगायनौ गेयों गृह्यमस्वैरिपक्षयोः ॥ ८६४ चैत्यमायतने ना वुद्धविम्बोद्देशवृक्षयोः । चक्षुष्यं सुभगे चहिते स्त्री कतकेऽपि च ॥ ८६५ युद्धे हटे च जन्यं स्याज्ज्या स्यान्मौल् क्षितावपि । जटायुर्गुग्गुलुद्रौ च त्रिवेद्यां त्रितये त्रयी८६६ निन्द्ये वस्त्रगृहे दृष्यं दस्युस्तस्करवैरिणोः । भेषजे दुविकारे च द्रव्यं भव्ये च पित्तले ॥ ८६७ द्वितीया तिथिभित्पत्न्योः पार्थेऽग्नौ च धनंजयः । निकायो संघनिलयौ नित्ये सततशाश्वते॥८६८ पर्यायः स्यात्प्रकारेऽपि प्रायो ना भूमतुल्ययोः। पथ्यं हितेऽभया पथ्या पानीयं पेयनीरयोः।।८६९ पौलस्त्या गवणश्रीदौ स्वर्गलाभौ फलोदयो । ब्राह्मण्यं ब्रह्मसंधेऽपि बालेयौ मृदुगर्दभौ ॥८७० वीर्य प्रधानधातौ च भयं भीकुंज पुष्पयोः । अनधीने सहाये च भुजिष्यो हस्तसूत्रके ॥ ८७१ स्यान्माया सांवरीवुयोर्दैत्यशिल्प्युट्रयोर्मयः । ययुरश्वे क्रतुहये रूप्यं त्रिषु सुरूपके ॥ ८७२ आहतस्वर्णरजते रजते च नपुंसकम् । वत्से वले बुधे रोहिणेयोऽथ श्लेषवाद्ययोः ॥ ८७३ लयो युक्ते च लभ्यं स्याद्विषयौं देशगोचरौ । वर्गप्रस्थानयोव्रज्या वदान्यस्त्यागवान्सुवाक् ॥ ८७४ स्त्री मल्लयां निर्जने शून्यं शोर्य चारभटी बलम् । शाण्डिल्यौ मुनिमालूरौ सौरभ्यं चारुतापि च ॥ सौम्या बुधग्रहे पुंसि वाच्यवन्नीचबोधने । साध्या देवाः फलं साध्यं स्थेयो नेतृपुरोधसोः ॥ ८७६ ना शैले सह्यमारोग्ये सामर्थ्य शक्तियोग्यते । एकड्यादौ विचारे च संख्या क्लीबं तु संयुगे॥८७७ हिरण्यं रेतसि स्वर्णे मानभेदवराटयोः । उरस्यपि च बुकायां हृदयं मानसेऽपि च ॥ ८७८ अङ्करी रोम्णि रुधिरे वारिण्यभिनवोद्भिदि । अमरा नाभिनालायां गुडूच्यामप्यथाम्बरम् ॥ ८७९ नाकेऽतिगन्धद्रव्ये च स्यादत्रं रुधिरास्तुणोः । प्रस्तावेऽवसरो वर्षे ओष्टे नीचंऽपि चाधरः ॥८८० श्रेष्ठेऽप्यग्रोऽवतारस्तु तीर्थेऽवतरणेऽपि च । गलहस्तेऽप्यर्धचन्द्रोऽकूपारः कमठेऽम्बुधौ ।।८८१ अलातेऽस्त्री कुजेऽङ्गारः श्रेष्ठावाचावनुत्तरौ । नके चौरेऽवहारः स्यात्स्यादभ्रं व्योममेघयोः ।।८८२ हविर्वती त्वग्निहोत्रो वृक्षे लघुनि चागुरुः । शक्तो निरण्डश्चाण्डीरावद्भिः स्यात्पादमूलयोः८८३
आसारः स्यात्प्रसरणे वेगवृष्टौ सुहृद्धले । आरः शनैश्चरे भौम इन्द्र आत्मनि वासवे ॥ ८८४ गौरीश्वरा शिवस्वामिकंदर्पष्वीश्वरः पुमान् । उदारी दक्षिणस्थूलौ हस्खमेहेऽप्युदुम्बरः ॥ ८८५ उग्रोऽन्त्यजे शिवेऽत्युच्चे उस्रो दीप्तो गवि स्त्रियाम् । सिंहसटासु पुनागे बकुले नागकेसरे ॥८८६ केसरः पुंसि किंजल्के न स्त्री हिङ्गुनि न द्वयोः । मक्षिकायामपि क्षुद्रा क्षुद्रः स्यात्कृपणे त्रिषु ८८७ कदुनिषु कडारे स्यात्कदः स्त्रीनागमातरि । नापितस्योपकरणे कोकिलाक्षेऽपि च क्षुरः ॥ ८८८ भस्मकाचरसाः क्षाराः कारुः कारकशिल्पिनोः । कबुरो गक्षसे पापे कर्बुरं शवले जले ॥ ८८९ कारे पीडावन्धशाले क्रूरो कठिनभीषणौ । जम्बूद्वीपसहाकन्याः कुमार्योऽथाश्ववारके ॥ ८९० वालके कार्तिकेये च कुमारो भर्तृदारके । कलिकारस्तु धूम्पाटे करले पीतमस्तके ॥ ८९१ सिद्धस्थानेऽपि च क्षेत्रं कर्करों दृढदर्पणौ । शिशपायां कृष्णसारा स्नुह्यां चाथोत्पलेऽपि च ॥ ८९२ कर्णपूरः कुबेरस्तु नन्दीवृक्षकपिङ्गयोः । शट्यां च शूकशिम्ब्यां च कच्छुरा पामने त्रिषु ॥ ८९३
१ 'कुष्ठ' क. २ 'शक्तोऽपि षण्ड' घ, 'अण्डीरः पुरुषे शक्ते' इति मेदिन्याम् , 'अण्डीरः शक्तनरयोः' इति च हैम उपलभ्यते, क-ख-ग-पुस्तकेगु निरण्ड' इति दश्यते. ३ 'ईश्वरी' ख-ग-घ, ४ 'दुमे मेट्रे' व.
For Private and Personal Use Only