________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ काण्डम् -३ नानार्थवर्गः । कन्दरः स्याद्गृहासण्योः कोहारो कूपनागरौ । कदरः क्रकचे रोगे कदरः खदिरे सिते ॥ ८९४ कदरं कुत्सिते तके किर्मीरौ शबलासुरौ । कपाले च कटाहे च शस्त्रभेदे च कर्परः॥ ८९५ भिक्षापात्रे कपाले च खर्परस्तस्करेऽपि च । देवताडे खरा स्त्री स्यात्खरो गर्दभतीक्ष्णयोः ॥ ८९६ भद्रमुस्ते गुवाके च खपुरोऽथ दुमे पुमान् । रूप्ये खलेऽपि खजूरः खुरः कोलदले शफे ॥ ८९७ खरुरश्चे हरे दर्प दन्ते श्वेते तु वाच्यवत् । गुरुस्त्रिलिङ्गयां महति दुर्जरालघुनोरपि ॥ ८९८ गायत्री खदिरे स्त्री स्याच्छन्दस्यपि षडक्षरे । गुन्द्रस्तेजनके गुन्द्रा प्रियंग्वां भद्रमुस्तके ॥ ८९९ गहरे द्वे गुहाकुले पूर्वारि द्वारि गोपुरम् । नग्नकन्योमयोौरी गौरः स्यादुज्ज्वलेऽपि च ॥९०० गोत्रं नाम्नि कुले पुंसि शैले भूगव्ययोः स्त्रियाम् । स्वरे वले च गान्धारो गृध्रः स्यालोभिपक्षिणोः।। कर्बुरे तिलके चित्रं सुभद्रातारयोः स्त्रियाम् । चन्द्रः शशिनि कपूरे चारो बन्धापसर्पयोः ॥९०२ मृतदेवकुले चैत्रं ना भूभृन्मासभेदयोः । सर्प विष्णौ चक्रधरश्चिकुरौ वृक्षभित्कचौ ॥ ९०३ चक्रः कोके बजे पुंसि क्लीवे सैन्यरथाङ्गयोः । ग्रामजाले कुम्भकारभाण्डे राष्ट्रे च दृश्यते ॥ ९०४ नदप्रभेदे वाद्ये च झझरोऽथ गुणध्वनौ । प्रसिद्धावपि टंकारस्तारोऽत्युञ्चस्वरे त्रिषु ॥ ९०५ तारिण्यङ्गदमात्रोः स्त्री न ना ऋक्षाक्षिमध्ययोः । हयोगे तिमिरं ध्वान्ते तोत्रे प्राजनवेणुके ॥ ९०६ धान्याके तुम्बुरी शुण्ठ्यां तानं शुल्वेऽरुणे त्रिषु । पेडायां नावि च तरी तुषारः शीतले हिमे ।। इतिकर्तव्यता तन्त्रमुपायश्च द्विसाधकः । तीव्र कटु नितान्तं च ददेरः शैलभग्नयोः ॥ ९०८ उपाये निर्गमे द्वारं दारु स्याद्देवदारु च । दासीसुतोष्टौ दासेरौ देहयात्राशने मृतौ ॥ ९०९ दिगम्बरोऽन्धकारेऽपि वाद्यमेघौ च ददुरौ। धात्री भुव्यामलक्यां च हरिशैलौ धराधरौ॥९१० धारा हरिद्राश्वगतिनिद्राम्वुस्रुतिराजिषु । धाराधरो खड्गमेघौ धीरः पण्डितमन्दयोः॥ ९११ धीरं च कङ्कममथो धरा पृथ्वी धरो गिरिः । नेत्रो नेतरि नेत्रं च गुणे मूले विलोचने ॥ ९१२ ना षि) नागरं शुण्ठ्यां नरोऽजे मनुजेऽर्जुने । नरेन्द्रो वार्तिके राज्ञि विषवैयेऽपि दृश्यते ॥९१३ धान्योत्क्षेपे निकारः स्याद्गुडूच्यामपि निर्जरा । नभश्चरो पक्षिदेवौ पांसुला च निशाचरी॥९१४ वलीकवनयोर्नीधं पूरः खाद्ये पयश्चये । यत्नारम्भौ परिकरौ खड्गफलेऽपि पुष्करम् ॥ ९१५ नद्यन्तराले पात्रं स्याद्भाण्डे चाथ निशापतौ । पृथक्चारिगजे यूथभ्रष्टे पक्षचरः स्मृतः ॥ ९१६ स्थाल्यां मन्येऽपि पिठरं पवित्रं कुशमध्ययोः । देहे पाटलिपुत्रे च पुरं स्यागुग्गुलौ पुरः॥ ९१७ वरो जामातरि वृतौ कमे च नपुंसकम् । वक्रः शनैश्चरे क्रूरे पुटभेदे तथानृजौ ॥ ९१८ कुब्जवृक्षे हरे वारो बन्धुरं रम्यनम्रयोः । भ्रमरः कामुके भङ्गे भरोऽतिशयभारयोः ॥ ९१९ विषे स्वादौ च मधुरं मल्लिकायां च मुंद्गरम् । मखाग्नौ च महावीरो मक्षिकायां च मत्सरा ॥ ९२० महेन्द्रो भूधरे शके मन्दे वक्रे च मन्थरः । विन्नमन्मथयोर्मारो मकरो राशियादसोः ॥ ९२१ गमनोत्सवयोर्यात्रा रुधिरं कुङ्कमेऽपि च । वृक्षभित्पापयो रोध्रो दैत्यभेदे मृगे रुरुः॥ ९२२ लम्बोदरः स्यादुद्धाने गणानामधिपेऽपि च । लक्ष्मीपुत्रो स्मरहयौ विस्तारौ स्तम्बविस्तृती ॥९२३ वप्रस्ताते स्त्रियां क्षेत्रे चये रेणौ च रोधसि । स्यादृषरे वनक्षेत्रे वल्लरं ग्रहणेऽपि च ॥ ९२४ वल्लरा त्रिषु संशुष्कमांससूकरमांसयोः । वैकल्पेऽपि च विश्लेषे विधुरं विकले त्रिषु ॥ ९२५
१ 'श्रुति' क-ख-ग, 'सृति' घ. २ 'नारं शुण्ठ्यां नरौघे च' प. ३ 'राजिके' घ. ४ 'तीव्र' घ. ५ 'सनारम्भौ' व. ६ माधुरम्' घ,
For Private and Personal Use Only