________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधान संग्रह ::-२ त्रिकाण्डशेषः ।
विकारी विकृतौ गेगे विश्वकगुः श्रभित्खलौ । बेरोऽङ्गे कुङ्कुमे बेरं वठरः शटमन्दयोः ॥ ९२६ अथ व्यतिकरः पुंसि व्यसनव्यतिषङ्गयोः । पर्याणेऽक्षोपकरणे शारिः शकुनिकान्तरे || ९२७ श्रीलक्ष्मीवेषसंपत्सु भारतीशोभयोरपि । शिखरं शैलवृक्षाग्रकक्षापुलककोटिषु || ९२८ एकदाडिमबीजाभमाणिक्यशकलेऽपि च । शुक्रं रेतोऽक्षिरुक्शुक्रो ना काव्यज्यैष्ठवह्निषु ॥ ९२९ गजभूषा च शृङ्गारः शुषिरं गर्तवाद्ययोः । कुटजे वासवे शक्रो वरीशच्योः शतावरी ॥ ९३० शकरी मेखला छन्द: शबरः सलिले शिवे । स्थिरा महीशालपर्ण्योः संबरं संयमे जले ॥ ९३१ Hatter स स्यात्कैतवे वने । स्रोतोञ्जने च सौवीरं काञ्जिके बदरेऽपिच ॥ 1 ९३२
तिग्मकरी सीरौ सान्द्रो मृदौ घने वने । तन्त्वाद्यग्रन्थयोः सूत्रं कारणेऽपि च दृश्यते ॥ ९३३ शैलेऽचलोऽचला भूमावरालः सर्जवक्रयोः । अलिः सुरापुष्पलिहोः कल्लोलेऽप्याकुलं त्रिषु ॥९३४ आलुर्गलन्तिकायां स्त्री क्लीवं मूले च भेलके । आलिः सेतुः सखी यज्वा शौण्डिकचासुतीबलः ॥ आभील भीषणे कुच्छ्रे इला भूवाग्बुधाङ्गनाः । आर्द्रशूरणयोरोल्लः कालः स्यान्मृत्युकृष्णयोः ९३६ अंशे वृद्धावपि कला कदली ध्वजरम्भयोः । कफोणिघाते ज्वाले च कीलावत्कील इष्यते ||९३७ शिरसोऽस्rि कपालोsस्त्री घटादेः शकले व्रजे । काको विषं च काकोलौं सास्नायामपि कम्बलः ॥ 1
केऽपि कलकलः कामलः कामुके मधौ । कुलं गोत्रे गणे देहे न ना ज्ञाने च केवलम् ॥ ९३९ कपिला शिशपाकौन्त्योः कपिलोऽग्नौ मुनो शुनि । कोलोऽङ्कपालावुत्सङ्गे वराहे भेलकेऽपिच ॥ ९४० पिप्पल्यपि च कोला स्यात्कालं च वदरीफलम् । मृगे जले च कमलं कुवले बदले || ९४१ कल्लोलाँ शात्रवोलोलो पर्कट्यां च कमण्डलुः । कर्मरङ्गतरौ कर्मफलं दुःखे सुखेऽपिच ॥ ९४२ करालो गुणतैलेऽपि देो केशे च कुन्तलः । कुतूहलं प्रशस्तेऽपि खलधर्मणि चातके ॥ ९४३ वस्त्रे नित्रे चाथ खलं सस्यस्थाने शटे त्रिषु । मण्डले मणिके गोलं गोला गोदावरी सखी || ९४४ गोपी भूप गोपाल चपलः पारदेऽपि च । चपलाः पिप्पलीलक्ष्मीपुंश्चलीविद्युतः स्मृताः ॥ ९४५ छलं छअस्खलितयोर्जम्बाला पङ्गशैवलौ । जङ्गली निर्जले देशे त्रिलिङ्गः पिशितेऽस्त्रियाम् ॥९४६ जालं दस्मेऽपि जम्बीरे देवभेदेऽपि जम्भलः । झलात पोर्मिर्दुहिता तलं मूलचपेटयोः ॥ ९४७ ताली गीतक्रियामाने हरिताले दुमान्तरे । लोहे हारमणौ पुंसि यवाग्वां तरला स्त्रियाम् ॥ ९४८ ब्रह्मदारौ पिचा तूलं स्थूणासादृश्ययोस्तुला । तमाली वरुणं खड्ने तापिच्छे तिलकेऽपिच ॥ ९४९ सुवाकेऽपि च ताम्बूलं विडङ्गेऽपि च तण्डुलः । दुकूलं गुक्तवस्त्रेऽपि चार्थे पत्रे छदे दलम् ९५० धवलागविना शब्दे शुक्कसुन्दरयोखिनु । परमाणौ च पीलुः स्याद्देहे चात्मनि पुद्गलः ॥ ९५१ paraitstar तरौ पिप्पलः पिप्पलं जले । शाल्मली शिंशिपा चैव पोतकी चापि पिच्छिला ॥ समयुवती पालिः प्रस्थः कर्णलतापि च । वीणादण्डे प्रवालsत्री विद्रुमे नवपल्लवे ॥ ९५३ नकाशे पोटगलः पित्तयुक्ते च पित्तलः । पिङ्गलः स्यात्कपावन्नावाशुत्रीहिश्च पाटल: ।। ९५४ फलं जातीफले लाभ वाणाये फलकेऽपि च । फेनिलं बदरे रिष्टे बालो होवेरकेशयोः ॥ ९५५ बलिजंग श्री गृहदासुरौ बली । बलं गन्धरसे रूपे क्लीवं वाट्यालके स्त्रियाम् ॥ ९५६ बहुलः कृष्णपक्षेऽपि मेलान्धावपि वार्दलः । दुर्दिनेऽप्यथ वेला स्यात्सिन्धोः कूले च भोजने ।। ९५७ ऋपिभेदेवं पुंसि भेल भीरुहृदि त्रिषु । मेखलाद्विनितम्वेऽपि महे ना मङ्गलं शुभे ॥ ९५८
१ पति व २ 'वाला' क ख ग.
For Private and Personal Use Only