________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काण्डम-३ नानार्थवर्गः ।
३५ निकटेऽपि च मूलं स्याद्भस्तूरेऽपि च मातुलः । मौलिः कङ्केल्लिवृक्षेऽपि मल्लः पात्रे कपालिनि || बलीयसि च मत्स्ये च मण्डलं परिधौ गणे । बिम्बे देशे ना च शुनि रसालस्त्विाचूतयोः।।९६० जिहाकमलयोर्लोला शाला म्याग्रहशाखयोः । तरुजातो मत्स्यभेदे शालो हालनृपेऽपि च।। ९६१ निगडे पुंस्कटीवस्त्रवन्धे च शृङ्खलं त्रिषु । शालिगन्धमृगे धान्ये शयालुः कुकुरेऽलने ॥ ९६२. शकलं वल्कले खण्डे शीतलः शिशिरे ऽलसे । पण्डाली तैलमाने म्यात्सरनीकामुकत्रियोः।।९६३ सिध्मला शुकमीने स्त्री त्रिलिङ्गयां तु किलासिनि । ऋजी वृक्षे च सरलः मालो चरणसर्जयोः ।। हम्तिमल्लो गजास्ये च हलावज्ञाविलासयोः । यागे च मद्यसंधाने स्नाने चाभिषवः पुमान ॥ ९६० मृतावसत्त्वे चाभावः स्याद्रजः पुष्पमार्तवम् । आश्रवोऽङ्गीकृतौ वश्ये आहवा यागमंगगै॥९६६ उपल्लवो गहत्पाती कितवी मत्तवञ्चकौ । खलीने स्त्री कविः पुंमि काव्यकृच्छुकमरिण ॥ ९६७ कैतवं तु छले दाते गनिकायां क्षुति क्षवः । केशवः केशवान्विष्णुगालवो मुनिलोध्रयोः ।।९६८ जीवोऽस्त्री जीविते पुमि गुरुजन्त्योः स्त्रियां गुणे । तत्त्वं विलम्बिते नृत्ये स्वरूपे परमात्मनि।।९६०. मेघे राज्ञि सुरे देवो द्विजिद्दी व्यालसूचकौ । ध्रुवो वटे शरागै च गीतिस्वरभेदयोधवा ॥ ९७० धवो धूर्तेऽष्यथ नवो नूतने वायसे स्तुतौ । प्लवो निषादे पर्कश्यों भेके भेले गतौ कपौ ॥ ९७१ पल्लवो विस्तरे पिङ्गे किसले विटपे चले । घटादौ पार्थिवो राजि बल्लवः सूदगोपयोः ॥ ९७२ गजे धन्विनि शुक्रे च पशुरामे च भार्गवः । दूर्वा गौरी च भार्गव्या सत्तासंसारयोर्भवः।। ९७३ भावो गौरविते जन्तौ पदार्थेऽभिनयान्तरे । माधवौ हरिवैशाखौ राजीवो मगमीनयोः ॥ ९७४ रौरवौ घोरनरको लवश्छेदनलेशयोः । कर अभित्फले लट्ठा वाद्यपक्षिप्रभेदयोः ॥ ९७५ विश्वं शुण्ठ्यां समस्ते च निर्वाणे विभवो धने । अश्वौघे वाडवं न स्त्री पाताले ना हिजौर्वगोः ॥ बडवाश्वाकुम्भदास्योोंगे कीले हरे शिवः । सुखं क्षेमं शिवं शम्यामलकी चाभया शिवा ।। पाडवस्तु रमे गाने सैन्धवो लवणाश्वयोः। आधेयधारणे सत्त्वे मेलकेऽपि च संभवः ॥ ९.७८ अपभ्रंशो दुष्पतने भाषाभेदापशब्दयोः । टीकादर्पणावादावाशा तृष्णादिशोः स्त्रियाम् ॥९७९ प्रभुशंकरयोरीशः स्त्रियां लाङ्गलदण्डके । दिगम्बरे कपो कीशः केशो वालप्रचेतसोः ॥ ९८० जीवितेशो यमे नाथे दंशः संनहनेऽपि च । सर्पक्षतेऽथ ज्ञाने च लोचने दर्शने च दृक्॥९८१ नाशः पलायने मृत्यौ निस्त्रिंशो खड्गनिर्दयौ । निशा गहिरिद्रा च मगादौ प्रमथे पशुः ।। २.८२ पुरोडाशो हविर्भेदे चमस्यां पिष्टकस्य च । रेसे सोमलतायाश्च हुतशेषे च कीर्त्यते ॥ ९८३ पाशः कचान्ते संवार्थः कर्णान्ते शोभनार्थकः । छात्राद्यन्ते च निन्दार्थः पाशः पक्ष्यादिबन्धने ॥ वार्ताहारे पुरोगे च सहाये च प्रतिष्कशः। लोमशो मेण्टकेऽपि स्याद्विवशो वशविह्वलौ ॥९८५ वंशो वर्गे च पृष्टांशे वेशो वेशागृहेऽपि च । आयत्तत्वाप्रभुत्वे द्वे वशः परवशे त्रिषु ॥ ९८६ दीने रोगे'ऽपि च स्पर्शः सदृशं तूचिते समे । भोष्टे युध्यम्बरीषं ना किशोरहरिशंभुषु ।। ९८७ अभिलाषेऽनुतपः स्यात्पानेच्छायामथामिषम् । संभोगोत्कोचमांसेषु उषा बाणात्मजा निशा॥९८८
१ 'सवलः' क-ख-ग. २ 'अवद्य' क-व, 'वटा ख-ग. ३ वलवा' क. ४ 'कुम्भवास्योः ' क. ', इतः परम् 'स्वोऽस्त्रियां ज्ञातिधनयोः स्वमात्मनि नपुंसकम्' इति व-पुस्तकेऽधिकः पाठः. ६ 'प्रथमे क-घ. ७ 'सबक, 'वसे' ख-ग, ८ 'छत्राद्यन्ते' क-घ, ९ 'आयत्तता प्रभुत्वेछे' घ. १० इदमर्धपायं क-पुस्तके नास्ति, ११ 'वेगे' ख-ग. १२ इदमर्धपदां क-पुस्तके नास्ति.
For Private and Personal Use Only