________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-२ त्रिकाण्डशेषः । भल्लुके शोणके चर्को नक्षत्रे पुनपुंसकम । ऋषिदेऽपि कक्षस्तु दोर्मूले शुष्ककानने ॥ ९८९ कक्षा वरत्राप्रकोष्ठस्पर्धोद्राहणिकासु च । कुल्माषं काञ्जिके ना तु यावके स्यादथाबिले ॥ ९९० पापे च कलुषं घोषः शब्दाभीरनिवासयोः । शुचौ दक्षे च चोक्षः स्यात्तर्षो लिप्सापिपासयोः ।। दक्षः प्रजापतौ ताम्रचूडे हरवृषे पटौ । पौरुषं मानभेदे च पुनागे पुरुषो नरे ॥ ९९२ पक्षौ मासार्धपार्टी च महिषी राजपत्न्यपि । मूर्खे माने पले माषो मेषौ राश्यन्तरोरणौ ।। ९९३ संख्यायां तु न ना लक्षा क्लीबं व्याजशरव्ययोः । हरताक्ष्यो विशालाक्षी शेषो नानन्तसीरिणोः॥ उपयुक्तेतरे वस्त्री शैलूपो नटबिल्वयोः । शुश्रूषा परिचर्या च संहर्षः स्पर्धने मुदि ॥ ९९५ योग्यायामन्तिकेऽभ्यासोऽधिवासो स्थानसंस्क्रिये । आख्यायिकापरिच्छेदे चाश्वासो निर्वृतावपि॥ उचिरुत्प्रभे वहावेनः पापापराधयोः । कनीयाननुजेऽल्पे च कसो मानेऽसुरान्तरे ॥ ९९७ नैजसे तस्य पात्रे च गुत्सः स्तबकहारयोः । छन्दः पद्यश्रुतीच्छासु तरो वेगे बलेऽपि च ॥९९८ तमः शोकेऽप्यथ हिमतो ना धर्मे व्रते तपः। पद्मे स्वर्णे तामरसं निशा दुर्गा च तामसी॥९९९ मणिदोषे दरे त्रासो दासो वित्तात्मचेटयोः । झिण्ट्यां च दासी दीर्घायुर्ऋषिः काकश्च शाल्मलि: योके च वसुगख्याने स्वान्ते सरसि मानसम् । माश्चन्द्रमासयोः पुंसि खर्जुरेश्वोर्महारसः१००१ राजहंसो नृपाये च जिद्दा भूः शल्लकी रसा | जले शरीरधातौ च पारदस्खादयो रसः ॥१००२ भाषाशृङ्खलके रासः क्रीडायामपि गोदुहाम् । रहो ग्ते च गुह्ये च रभसो हर्षवेगयोः ॥१००३ विहायाः शकुनौ पुंसि विहायः खे नपुंसकम् । पुत्रादौ तर्णके वर्षे वत्सः क्लीबं तु वक्षसि१००४ ग्मे करे न विकृते बीभत्सस्त्रिषु नार्मुने । व्यासो मुनौ च विस्तारे वर्हिर्ना कुशशुष्मणोः॥१००५ अग्रे प्रधाने च शिरः श्रीवामी विष्णुधूपयोः । सुमनाः पुष्पमालत्योः स्त्रियां ना देवधीरयोः १००६ वीणाभेदे मर्जरसो वृणके ऽथ मारसम् । पो ना पक्षिभेदे च मरो नीरतडागयोः ।। १००७ हविः मर्पिषि हव्ये च हंसस्तु खगर्ययोः । निलोंभे नृपतौ विष्णावन्तगत्मनि चेष्यते ॥ १००८ अवग्रहः स्यात्प्रकृतिभाववृष्टिविबन्धयोः । अवरोहोऽवतरणे त्रिदिवे च तलोद्गमे ॥ १००९ आरोहस्तु नितम्बे म्यादीबन्ये च समुच्छो । सक्तौ स्नेहे चाग्रहः म्यादीहा तूयमवाञ्छयोः१०१० मपे च पाकपात्रे च कटाहो महिषीदिशशौ । खड्गकोषे च कलहो दात्यूहश्चातकेऽपि च ॥१०११ ममारम्भे च पटहो ब्रह्मण्यपि पितामहः । प्रवाहो व्यवहारे च बहुर्विपुलसंख्ययोः ॥ १०१२ वराहः मकरे मेरे मुस्तकेऽप्यय मर्छने । अविद्यायां च मोहः स्यादृक्षस्कन्धेऽनिले वहः १०१३ देहनिर्माणमैन्येषु व्यूहः म्यादय विग्रहः । मंग्रामे प्रविभागे च देहविस्तारयोरपि ॥ १०१४ वैदही पिप्पलीमीतावणिक्त्रीरोचनास्वपि । संक्षेपेऽपि संग्रहः स्यात्सिंह्यो वार्ताकुवासकौ ॥१०१५ गशिभेदे हगै सिंहः श्रेष्टार्थे चोत्तरस्थितः । सौहृदे घृततैलादौ स्यात्स्नेहोऽथाव्ययाः परे ।। १०१६ नजभावे निषेधे च तद्विरुद्धतदन्ययोः । सादृश्ये चेषदर्थे च हिरुक मध्यविनायोः ॥ १०१७ पुनगर्थेऽङ्ग भोऽर्थे च सुष्वत्यर्थप्रशंसयोः । च पादपूरणे पक्षान्तरे हेतौ विनिश्चये ॥ १०१८ - १ 'ऋपिभेद क-ख-ग. २ 'नोक्षः' ब. ३ 'विश्वासो' ख-ग. ४ 'दासी' घ. ५ 'चित्रात्म' ख-ग, 'वित्तार्थ' घ, 'विन्नात्म' क. ६ 'स्तुपे' क.७ मिषे' घ. ८ 'सिंहौ' ख-ग. ९ 'वासवौ' घ, 'वासफौ' ख-ग. १० अस्यार्धपद्यस्य स्थाने 'अथाव्ययाः परे वाच्या नत्रभावे निगद्यते । तद्विरुद्धे तदन्यत्वे निषेधेऽपि च दृश्यते ॥' इति लोको व-पस्तके दृश्यने. ११ 'विलासयोः' घ. १२ 'व' ख-ग.
For Private and Personal Use Only