________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२८
३ काण्डम्-५ लिङ्गादिसंग्रहवर्गः । ही विस्मये प्रमोदे च ओमेवं प्रणवार्थयोः । युक्तार्थमधुनार्थं च सांप्रतं तद्विदो विदुः ॥ १०१९ हुं विक्रमे चानुमतौ वार्तायामरुचौ किल । प्रातर्दिने च पूर्ववेत्यर्थे पूर्वे द्युरिष्यते ॥ १०२०
इति नानार्थवर्गः ॥ ३ ॥ आनन्देऽस्तु शुभं दिष्टया कटरे कटराद्भुते । भूर्भुवः स्वस्त्रिभुवनं मनागर्थे दर स्मृतम् ॥ १०२१ आमोमुमभ्युपगमे नवरं केवलार्थकम् । प्रातरर्थे नेपयति क्षणमात्रे क्षणक्षणम् ॥ १.०२२ क्षेमेणार्थे स्वस्तिना स्यादुच्चैरर्थेऽट कीर्तितम् । वारंवारं शश्वदर्थे वारंवारेण चेष्यते ॥ १०२३ उताहो यदिवा यद्वा किंवा वेति समा इमे । किंत्वर्थेऽपितु यद्यर्थे सचेत् प्राक् त्वादिवाचकम् १०२४ अस्त्याह कालसामान्ये तिङन्तप्रतिरूपकम् । सेजूः सहाथै नेत्याह निषेधे यदि शेषगीः ॥ १०२५ विभाषान्यतरस्यां वा विकल्पार्थाः प्रकीर्तिताः । ते इति स्यात्त्वयेत्यर्थे मयेत्यर्थे च मे इति ।। १०२६
इत्यव्ययवर्गः ॥ ४ ॥ लिङ्गादिसंग्रहेऽनुक्तममरेणाभिदध्महे । त्रियामाजिर्दरज्जाति: पुरु द्वाः समाः शरत् ॥ १०२७ सिकताद्या बहुत्वेऽपि विंशत्याद्येकवागपि ॥
पुंस्त्वे हाहा हुहुन्थिः पाणिः कलिईतिौलिः । अञ्जलिरभिः कुक्षिीवकलोकोत्तरासङ्गाः ॥
१०२९ अवटवातसंकेतपोतगर्तगच्छदाः । श्लेष्मोष्मपापयक्ष्माश्मात्मानो वातायनः स्तनः ॥ १०३०
फेनाभिजनकलापनिकाय्याहारोचारोपलकल्लोलाः ।
फालचषालकीलनलतण्डुलशैवलखलविभवप्रैभवाश्च ॥ अनोपजननाडीभ्यो युगमङ्गपदं त्रणम् । अनक्षे दुन्दुभिरथ बहुलेऽप्यसवो गृहाः ॥ १०३२ सक्तवो वल्कजा लाजा दाराः प्राणा दशा इति ॥
१०३३ क्लीवे कलत्रविषबीजकुटुम्बरत्नतल्पोथकुङ्कुमपुरीतदृणाक्षराणि । शृङ्गाटपीठगृहभेषजपृष्टकिण्वदैवाण्डेभाण्डचिबुकोडुपसाहमानि ॥
१०१४ यकृत्कुहकसिध्मानि तीरं कशिपु जानु च । धमार्थसारमित्राण्यङ्गदैनन्यायबन्धुषु ॥ पुनपुंसकयो रुजीवातुस्थाणुसीधवः । स्याद्वास्तु हिङ्गु तितउ सानु कम्बु कमण्डलु ॥ १०३६
गोमयकुमुदबिम्बशङ्खाश्रमशूलसुवर्णतोरणाः । नूपुरशिखरतूर्यनिर्यासगृहाङ्कुशवर्हपल्लवाः ॥
१०३७ व्रतदिनमासवर्षदलवल्कलकोटरषण्डचामराः । चन्दनपद्मधर्मकोलाहलकिसलयदेहदोहदाः ॥
१०३८ १. 'हा' घ. २ 'कटवे कटवा' घ, 'कटरे कदरा' ख-ग. ३ 'नपतति' ख-ग, 'उनपयति' घ. ४ 'क्षणक्षणम्' ग्व-ग. ५ 'स्वस्तिनीच्चै' ख-ग. ६ 'नेति' घ. ७ 'प्रोक्तादि' . ८ 'कानसामान्ये' क-ग्व-ग. ९ 'सर्ज: ग्व-ग, 'सज्जः' घ. १० पुमद्भापाः' घ. ११ 'सरित्' ख-ग. १२ 'भारक' घ. १३ 'स्यान्मोनो' घ. १४ 'निकाह्या' ख-ग, 'निकाल्या' क. १५ 'द्वारो' व. १६ 'प्रसवाः' घ. १७ 'आनाऽप' घ. १८ 'भङ्ग' ख-ग-ध. १९ 'वबजा' ख-ग, 'वल्लजा' घ. २० 'क्त' घ. २१ 'गुद' घ. २२ 'शुभाशु' घ. २३ 'दन घ. २४ 'शीधवः' कख्न-ग. २५ 'शूर' क, 'सण' घ. २६ 'वर्मा' घ. २७ 'नर्मक, 'धर्ग' ग्व-ग.
For Private and Personal Use Only