________________
Shri Mahavir Jain Aradhana Kendra
३८
www.kobatirth.org
अभिधान संग्रह: -- २ त्रिकाण्डशेषः ।
कुलिशध्वज कार्षापणपिधानमुस्तीन्धकारशृङ्गवलयाः । पठलप्रवालचषकोपवासकासारकटकसंतानाः ||
Acharya Shri Kailassagarsuri Gyanmandir
१०३९
आकाशकु अकुत पौदनवारवाणप्रस्थावतंसनखमण्डपकच्छपुच्छाः । कान्तारकङ्कणतडागकिरीटराष्ट्रतीर्थव्रणस्तवक संक्रमपीठकानि ॥ समरसरकरणविटपङ्गारदैवतगैरिककूटागाराः ।
१०४१
१०४२
प्रोथमुहूर्तदिवस फलकानि काशनिदाघतिलकमुसलानि ॥ वल्मीकवृषणद्रोणगाण्डीवनिगडानि च । मुकुलादि च विज्ञेयं शिष्टसंदर्भतोऽपरम् ॥ अथ स्त्रीपुंसयोः केलिर्मणिर्यानिर्मसिर्मुनिः । मरीचिः शाल्मलिः स्वातिः श्रेणिर्मुष्टिस्तिथिः सृणिः १०४३ भस्तिरशनी पर्णीषुधिराशयः । वस्तिश्च विष्कुः कन्दुध वेणुतन्विषुवाहवः ॥ १०४४ गण्डूषगर्जजागरभुजकीलज्वालवर्तकत्रीडाः ।
I
For Private and Personal Use Only
१०४०
उत्कण्टसटवराटकरभसाः स्त्रीले त टावन्ताः
१०४५ शल्लको वृश्चिक: कीटः शारस्तूणो घटः कटः । शफगे वेतसचामी खियां ङयन्ताः प्रकीर्तिताः ॥ स्त्रीक्लीवयोरुडुर्दामा छर्दिर्ज्योतिः सदोर्चिषः । अथ लक्षं वणिज्यं च बडिशक्रोडपाटलम् ॥ १०४७ तारकं रसनं नीडमेते टान्तकाः स्त्रियाम् । ङयन्तास्तु नगरास्थानस्थलानि पाटलं पुरम् ।। १०४८ त्रिलिङ्गयां तु प्रतिसरस्फुलिङ्गनखरार्गलाः । कन्दरं शृङ्खलं नालं वल्लूरफलपुंस्तकाः || जृम्भश्च टावन्ता एते स्त्रियामथ विभीतकः । हरीतकाढकतटकवाटाञ्च गुणे वटः ॥ मण्डलं शललं भल्लातकं कलसकन्दलौ । मृणालामलको दाडिमश्च जयन्ताः स्त्रियामिमे || १०५१ करणे ल्युट् त्रिषु यथा तस्य व्याख्यान इत्यदः । सूत्रकृद्भाष्यकृत्को सावनुमान इतीच्छति ॥ १०५२ इति लिङ्गादिसंग्रह वर्गः ॥ ५ ॥
१०४९
१०५०
दृष्टप्रयोगा ये शब्दाः प्रायस्त इह कीर्तिताः । अप्रयुक्तास्तूत्पलिन्यादिदृष्टा अप्युपेक्षिताः || १०५३
इति त्रिकाण्डशेष तृतीयं काण्डम् ।
·
१ 'निधान' घ. २ 'स्तान्ककार' क, 'स्ताककरु' व ३ 'प्रस्ता' क, 'मुस्ता' व ४ 'पाङ्गना' व ५ 'कुटा' व. ६ 'छदि' क. ७ 'मुस्तका: ' व ८ ' तस्य व्याख्यान इति व्याख्यातव्यनाम्नः' (४ | ३ | ६६ ) इति पाणिनिसूत्रम्. ९ ‘भूवादयो धातवः' इति सूत्रव्याख्याने महाभाष्ये.