________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३०
अभिधान संग्रहः :-२ त्रिकाण्डशेषः ।
८००
८०२
८०३
८०४
८०५
1
८१३
पाकस्थाने कुलालस्य वाते च पवनः पुमान् । हरीतकी राक्षसी च पूतनाथ वरालके ॥ पाठीनो गुग्गुलुद्रौ च रक्षोवृक्षौ पलाशिनौ । फाल्गुनो मासि पार्थे च स्त्री विदग्धा च वाणिनी ॥ वर्धमानः प्रश्नभेदशरावैरण्डविष्णुषु । सेना नदी च वाहिन्यौ छेदे वृद्धौ च वर्धनम् || भुवनं वि तोये भिन्नं दीर्णे विशेषिते । जन्माश्रयश्च भवनं भाजनं पात्रयोग्ययोः ॥ भृतिकाञ्चनयोर्भर्म मलिनं दूषितेऽसिते । माने प्रमाणे तौल्ये च मीनो राश्यन्तरे झपे || मदनाः सिक्थधुस्तूरतरुभेदमनोभवाः । मुनिर्वाचंयमे बुद्धे छन्दचम्पा च मालिनी ॥ मातुलानी तु भङ्गायां मातृभ्रातृस्त्रियामपि । राशौ युग्मे च मिथुनं विष्ण्वली मधुसूदनौ ।। ८०६ यापनं स्यान्निरसने कालक्षेपे च वर्तने । चतुः कोश्यां च योगे च योजनं स्यात्तु वाहने || गतौ च यानं योनिस्तूत्पत्तिस्थाने भगेऽपि च । रसनं तु ध्वनौ स्वादे रसज्ञारास्त्रयोः स्त्रियाम् ८०८ यक्षे चन्द्रे च राजा स्याद्रक्तः कामी च रागिणौ । गोपित्ते रोचना कूटशाल्मली रोचनः पुमान् ।। निशा हरिद्रा रजनी छेदे भूर्जे च लेखनम् । गशीनामुदयो लग्नं सक्तलज्जितयोस्त्रिषु || ८१० योषिज्जिह्वा च ललना लाञ्छनं नामचिह्नयोः । रक्ते वितानमुल्लोचे विलग्नं मध्यग्नयोः ||८११ देवानिष्टफले सक्तौ व्यसनं निष्फलोद्यमे । स्वतन्त्रता च व्युत्थानं वामनौ विष्णुदिग्गजौ ॥ ८१२ वर्चश्वाथ फले शुष्केवानं स्यादुत्कटे गतौ । वृषपर्वा शिवे दैत्ये वेष्टनं मुकुटे वृतौ ॥ arest fart कामिनि क्लीवमिन्द्रिये । वृक्षादनी स्याद्वन्दायां स्त्रियां कुद्दालके पुमान्८१४ समालब्धे विभक्ते च विच्छिन्नं वाच्यलिङ्गकम् | लब्धे ज्ञाते स्थिते विन्नं वेदना ज्ञानपीडयोः || ८१५ वर्तनी तर्कपठेऽपि स्त्रियां वर्तनवर्त्मनोः । वनश्वा जम्बुके व्याघ्रे विपन्नोऽपि ॥ ८१६ दैवशंसिनिमित्ते च शकुनं पुंसि पक्षिणि । चूडावान्कुकुटञ्चापि शिखी शृङ्गारिणौ विमौ ।। ८१७ क्रमुकच सुवेशश्च पार्थेन्द्रोः श्वेतवाहनः । मयूरे भीष्मशत्रौ च शिखण्ड्यथ विहेटनम् ॥ ८१८ विहिंसायां विडम्बे च यमे ना शमनं वधे । श्येनः शुक्ले पक्षिभेदे शकुनिः सौबले खगे ॥ ८१९ धान्यभेदे पुमान्यष्टिहायनः कुञ्जरेऽपि च । ना साधौ सज्जनं कृतो साधनं सिद्धिमेद्रयोः ।। ८२० मानो देहवायौ च संस्थानं मृत्युरूपयोः । संतानः संततौ देववृक्षे चापत्यगोत्रयोः ॥ ८२१ ऋतौ स्नाने च सवनं मारणेऽपि समापनम् । स्वन्दनं स्रवणे ना तु रथे तिनिशपादपे ।। ८२२ सुप्तज्ञाने च शयने स्वप्नोऽथ स्पर्शदानयोः । स्पर्शनं स्पर्शनो वाते सूनं पुष्पे वधालये || ८२३ सेवनं सीवनोपास्त्योः शाश्वताजौ सनातनौ । पुत्रे वौ च सूनुः स्याद्भ्रातर्यपि कनीयसि || ८२४ सीमा वाटे स्थितौ क्षेत्रे स्वामी भर्तरि षण्मुखे । धूमवंशशगमर्त्याः सुपर्वाणः प्रकीर्तिताः ॥ ८२५ हनुविलासियां कपोलावयवेऽपि च । सजले महिषेऽनूपोऽवलेपः सङ्गगर्वयोः ॥ ८२६ आक्षेपौ भर्त्सनाकष्टी आकल्पौ वेशकल्पने । तृणभिदुल्मिन्युपश्चन्द्रे नाख्युडुपः पुत्रे || ८२७ कल्पः शास्त्रे विधौ न्याय्ये संवर्ते ब्रह्मणो दिने । धान्ये कुशेऽष्टमांशेऽह्नः कुतपश्छागकम्बले || ८२८ गुणवृक्षेऽपि कूपो विशार्थी स्त्री कुणपः शवे । जिह्वापः शुनि मार्जारे त्रपु सीसकरङ्गयोः।। ८२९ पादुकायां स्त्रियां वृक्षे पादपीठे च पादपः । पिण्डपुष्पौ जवाशोकौ पुष्पं कुसुम आवे || ८२०
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
6102
१ 'लक्षणम्' इति त्र पुस्तकपाठो समीचीनः २ क ख ग पुस्तकोपलब्धोऽयं पाठः, परंतु 'आकारे' इति योग्यः पाठ: अतएव 'व पुनस्तनौ । प्रमाणे सुन्दराकारे' इति मूलव्याख्यायाम् "सुन्दराकारे यथा - 'वर्मणा विदधती जगज्जयम्" इत्यनेकार्थैकैरवाकर कौमुद्यामुदाहृतम्, 'वेशकारे' घ. ३ ' भर्त्सनात्यागौ' क ख ग .