________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३ काण्डम् – ३ नानार्थवर्गः ।
२९
उपलब्धिर्मतिप्राप्त्योर्ऋद्धिः संपदि चौषधे । राहौ शिरःशून्यकाये कबन्धः क्लीवमम्बुनि ॥ ७६९ गोधा तले निहाकायां गन्धो गर्वे लवेऽपि च । दोग्धा गोपे कवौ वत्से दुग्धं क्षीरे प्रपूरिते ॥ ७७० दिग्धं लिप्ते विषाक्ते च दुर्विधौ खलदुर्गतौ । रोधे विरोधो नाशे च बुद्धो ज्ञाते जिने बुधे || ७७१ निषेधदुःखयोर्वाधो गैहिणेये कवौ बुधः । दैत्यचैत्रवसन्तेषु द्रुमभेदे च ना मधुः ॥ मिद्धं चिन्तातिसंक्षेपे निद्रायां चाथ मागधी | पिप्पल्यां यूथिकायां ना लग्ने मगधजे त्रिषु ॥ ७७३ लशुनेऽतिविषायां च शुण्ठ्यामपि महौषधम् । सीता योजनगन्धा स्यात्कस्तूरी व्याससुर || ७७४ विधि काले च प्रकारे वेधने विधा ॥
992
७७५
Acharya Shri Kailassagarsuri Gyanmandir
विस्रब्धः ।
प्रका महिलाच वधूर्विश्वस्तोऽनु
विस्रब्धं वाढार्थं शुद्धं त्रिषु पूतकेवलयोः ||
७७६
७७९
७८२
७८५
श्राद्धं निवापे श्रद्धालौ पुंसि साधुर्धनिन्यपि । स्कन्धः संघेऽपि सिद्धस्तु नित्यनिष्पन्ननाकिषु ॥ 999 संधिः पुमान्सुरङ्गायां भेदे संघट्टने भगे । कुले ख्यातौ चाभिजनः स्यादध्वा कालवर्त्मनोः ॥ ७७८ इतिवृत्तेऽवदानं स्यात्कर्मखण्डनयोरपि । अग्रजन्मा जे विप्रे स्यादन्नं भक्तमुक्तयोः || विनीते विप्रभेदे चानूचानोऽर्थी विवाद्यपि । अन्तावसायी चाण्डाले मुनिभेदे च नापिते ||७८० अश्वकुत्सितयोर्वा व विद्युति चाशनिः । वर्णमात्रे विसर्गे चाभिनिष्ठानोऽथ हैहये ।। ७८१ पार्थे दुमे मयूरे च नार्जुनविषु पाण्डुरे । अर्जुनी गव्युषायां च भृङ्गवृश्चिकयोरली ॥ आत्मा मनोऽ Isप्याकलना विबन्धपरिसंख्ययोः । आवेशनं शिल्पगेहे भूतावेशेऽथ गेन्दुके || ७८३ विशेषे चोपधानं स्याल्लयामुद्धानमुद्गमे । अगभीरेऽपि चोत्तानः शराभ्यासोऽप्युपासनम् ७८४ स्यात्कात्यायन्यर्धवृद्धागौर्योर्वररुचौ नरि । शिरीषाम्रातकाश्रत्यगर्दभाण्डे कपीतनः ॥ aise कौपीनम पुंनागेऽपि च केसरी । कुलीनले च गुह्ये च कौलीनमथ कचुकी ॥ ७८६ स्थापत्ये वर्मिते सर्पे क्लृप्तौ छेदे च कल्पनम् । कामिनी स्त्रैणचन्द्रौ च कृतिनौ योग्यपण्डितौ७८७ काञ्चनं तु नि नागकेसरे काञ्चनी निशा । धातुवादरते कांस्यकारे कारंधमी नरि || चर्चिकाचिदयिते खेकामिन्यौ प्रकीर्तिते । विषदिग्धपशोर्मासे गृञ्जनं ना रसोनके || गहनं गहरे दुःखे वनेऽथाम्बुदमुस्तयोः । घनः पुंसि घनं वाद्यं चर्म स्यात्फलकलचोः ॥ arat aadat चिह्नं लक्ष्मपताकयोः । चक्रिणो विष्णुभुजगकुलालग्रामजालिनः ॥ ७९१ कम्प्रे ना चलनं कम्पे चलनी वस्त्रधर्धरी । भूर्जे फलकपाणौ च चर्म्यपालंबुषे पुमान् ॥ ७९२ निम्बेsपि छर्दनं वान्तौ जवनो वेगवेगिनोः । बुद्धे जिनो जिवरे च जीवनं वर्तनाम्भसो || ७९३ शूरे दातरि च त्यागी प्रतिशोच्यौ तपस्विनौ । तपनो नरके भानौ विरलेऽल्पे कृशे तनुः ॥ ७९४ hariat देवनं नाक्षे द्विजन्मा दन्तविप्रयोः । दानं गजमदे त्यागे खण्डने रक्षणेऽपि च ।। ७९५ दर्शनं वर्णमुकुरचक्षुः शास्त्रोपलब्धिषु । स्त्री दीर्घकोष्यां दुर्नामार्शसि द्युम्नं बले धने || ७९६ धन्वा मरौ धन्व चापे धावनं गतिशौचयोः । निर्भर्त्सनं खलीकारालक्तयोरथ नन्दनम् ॥७९७ देवोद्याने सुते पुंसि नग्नौ क्षपणवन्दिनौ । श्रुतौ दृष्ट्यां निशमनं खगङ्गापि नलिन्यथ ॥ ७९८ ग्रन्थिप्रस्तावयोः पर्व विषुवत्प्रभृतिष्वपि । प्रतिमानं प्रतिच्छायागजदन्तान्तरालयोः ॥ ७९९
७९०
1
१ 'चित्ताभिसंक्षेपे' व 'विक्षातिसंक्षेपे' ख ग २ 'खगामिन्यौ' क ख ग ३ 'देशवेगिनो: ' क.
For Private and Personal Use Only
७८८
७८९