________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२८
अभिधान संग्रह: --- २ त्रिकाण्डशेषः ।
७३७
असाराभोवतं वीतमङ्कुशकर्मणि । अभ्युद्गते विकसिते चेष्टितेच विजृम्भितम् ॥ विकृतौ रोगिवीभत्स वित्तं ख्याते धनेऽपि च । दृहेऽपि व्यायतं शुक्तिर्मुक्तास्फोटाच लक्ष्मणोः ॥ अस्त्रभेदेऽपि शक्तिः स्याच्छान्तिः स्यान्मङ्गले शमे । वेनसेऽपि च शीतो ना शुक्तं पूताम्ब्लनिष्ठुरम् ॥ शितिर्भूर्जे सिते कृष्णे श्रीमन्ती लिके । त्री शतधुती वार्तायां श्रवणे श्रुतिः ॥ ७४० दुर्बले निशिते स्यानां शितशातावयो वचः । सरस्वती नरिद्रोध सूतो बन्दिनि पारदे || ७४१ स्मृतिः स्याद्धर्मशास्त्रेऽपि प्रवाहेऽपि च संततिः । रणे सभायां समितिः स्तिमितौ निनिश्चलौ ।। स्थपतिः कचुकी कामभेदे गीतियागकृत । संवन्येऽपि न संवित्तिर्मर्यादायामपि स्थितिः ॥ ७४३ सीता लाङ्गलरेखा स्यायोगङ्गा व जानकी । सुतं कुशले सत्ये सुदोहा गौश्च सुत्रता ॥ ७४४ शर्करापि सिता सत्प्रतिजेऽपि च स्थितः । ती कायायनीसाळ्योः संघातो नरके चये ॥ airat aadi गौरी शुक्रवचापि च । श्री हरिद्दिशि वर्ण ना दूर्वापि हरिता मता ॥ ७४६ अतिथिः कुशपुत्रेऽपि हरीतक्यपि चाव्यथा । अपेक्षालम्बनं चास्था स्यादर्थो विषयेऽपिच ॥ ७४७ भटे पुंस्यप्रतिरथं यात्रामङ्गलानि च । उन्माथः कूटऽपि कुथः कम्बलवर्हिषोः || ७४८ कासे क्षुते च क्षवथुर्ग्रन्थो द्वात्रिंशदक्षरी । वनं च श्रथा चापि तीर्थ तूपाययोगयोः ॥ ७४९ कोणयोः प्रोथो वीथी पङ्की गृहांशके । वानप्रस्थो मधूकेऽपि स्यातृतीयेऽपि चाश्रमे ॥ ७५० काकोल्यामलकी ब्राह्मी वयस्था तदणे त्रिषु । सूर्यमन्धानयोर्सन्थः साक्तवेऽप्यथ मन्मथः ॥ ७५१ कपित्थे कामदेवे च रथः पौरुषदेहयोः । पुंसि स्त्रियांच पन्धः करजवचयोः क्रमात् ॥ ७५२ सिद्धार्थः सर्पपे बुद्धे संस्था स्थितिविनाशयोः । संस्था समाप्तिक्रतुषु चरत्र निजराष्ट्रगः ॥ ७५३ सिक्थो भक्तपुला ना मधूच्छिष्टे नपुंसकम् । अष्टापदं शारिफले सुवर्णेऽस्त्री पशौ पुमान् ॥७५४ वामनेभ्यां स्त्रियां क्लीवं केयूरे नाङ्गदः पौ । अर्बुदो रुजि संख्यायामामोदो गन्धहर्षयोः ॥ १५५ रहस्ये स्यादुपनिषत्समीपसदनेऽपि च । कन्दोऽस्त्री सूरणे मूले राजलिङ्गविपाणयोः ॥ ७५६ स्त्री ककुत्कटुकन्दस्तु शृङ्गवेररसोनयोः । स्त्री गम्भार्थी क्लीवमब्जे दिङ्नागे कुमुदः कपौ ॥७५७ पुष्पे क्लीवं भ्रमौ कुन्दः क्षोदो रजसि पेत्र | शिवजूटे वराटे च कपर्दोऽथामये गदः ॥ ७५८ विष्णोर्भ्रातरि चात्रे स्त्री पलाशे गरुति च्छद्रः । देशे जने जनपदो निपादौ श्वपचखरौ ॥ ७५९ वाक्ये शब्देऽपदेशेऽपि पदं पादस्तु न द्वयोः । मूले प्रयन्तशैले च प्रसादस्वनुरोधने ॥ ७६० स्वास्थ्ये काव्यगुणे चाथ प्रतिपत्तिभिसंविदः । विमुटु ज्ञाता च विन्दुः स्यान्मन्दौ स्वैरशनैश्चरौ ।। हस्तिभेदश्चाथ मदः स्यात्कस्तूरीभदानयोः । गर्ने शुक्रेऽथ माकन्यामलक्यां नाम्रपादपे ॥ ७६२ मर्यादा धारणासीनोर्महानादो गजेंऽपि च । मेनादास्तु बागमार्जारकशिखण्डिनः ॥ ७६३ विशदः पाण्डुरे व्यक्ते शारदो जलजेऽपि च । चियां तु शारदी तोयपिप्पली सप्तपर्णयोः ॥ ७६४ संवित्संकेतकेऽपि स्यात्समर्यादोऽन्तिके स्थिरे । व्यञ्जने सूपकारे च सूदः सूपवदिष्यते ॥ ७६५ धर्मस्वेदयोः स्वेदः संपलक्ष्म्यां समुच्चये । खण्डे ना समभागेऽर्धमवधिः सीमकालयोः ॥ ७६६ आविद्धं प्रहतं वक्रमानद्धं वावद्वयोः । अलंकारेऽपि चाबन्धः प्रत्याशाप्याधिरुच्यते ॥ ७६७ कुटुम्बव्यापृते धर्मचिन्तायां च विशेषणे । उपाधिरुग्रगन्धे तु वचाक्षेत्रपमानिके ॥ ७६८
१ 'संसृतिः' व. २ 'खच्छे' व २ इदं पद्यं क पुस्तके नास्ति,
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only