________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ काण्डम - ३ नानार्थवर्गः ।
७०५
७१२
ऋतमुञ्छशिले सस्ये एतावागतकर्बुरौ । ऐरावतो नागरङ्गेऽप्यथ कान्तितीच्छयोः ॥ किराती म्लेच्छभूनिम्बौ कान्तस्तु प्रियरम्ययोः । केतुर्ग्रहोत्पातचि कलितं विदिताप्तयोः ॥ ७०६ कपोतः पक्षिमात्रेऽपि गुप्तं रक्षितगूढयोः । गतिर्यात्रादशोपायाः पण्डः सूर्यश्च गोपतिः ॥ ७०७ गृही सन्त्री गृहपतिर्गीतं शब्दितगानयोः । गर्जितं स्तनिते नेभे ग्रस्तं वाग्भेदभुक्तयोः ॥ ७०८ चर्मण्वत्यौ नदीरम्भे जातं व्यक्तौवजन्मसु । सूर्यावर्तेऽपि जामाता ना वाले पिष्टपे जगत् ॥ ७०९ जातिश्छन्दसि मालयां चुल्यां जातीफले कुले । व्याप्तविस्तृतवाद्येषु ततं क्लीवं सुगन्ध्यपि ।। ७१० चपे तृणले तृणता तातः पित्रनुकम्पयोः । दुर्गतिर्नर के नैः रूये दुर्जातं व्यसनेऽपि च ।। ७११. दिवाभीत उलूके स्यात्कुम्भिले कुमुदाकरे । विसृष्टे रक्षिते दत्तं दुतं शीघ्रविलीनयोः ॥ दशने शैलशृङ्गे च दन्तः स्यादोषधौ स्त्रियाम् । दिती खण्डनदैत्याम्बे धृतिस्तुष्टौ तावपि ।। ७१३ राशौ च धातुर्निर्वाणे सुस्थितत्वे च निर्वृतिः । अस्वाध्याये कुरूपे ना प्रत्युक्तौ स्त्री निराकृतिः ।। ७१४ जम्ब्वां स्त्री ना नदीकान्तः सिन्दुवारे जलाब्धिषु । निमित्तं हेतुचिह्नागन्तुदैवादेशपर्वसु ॥ ७१५ प्रसृतः कुजिते पाणी जङ्घायां स्त्री गते त्रिषु । प्रकृतिर्गुणसाम्ये स्यात्स्वभावामात्ययोरपि ॥ ७१६ प्रतीकारे प्रतिकृतिः प्रतिबिम्बेऽथ पद्धतिः । पङ्कौ मार्गेऽपि पूतं तु पवित्रे बहुलीकृते ।। ७१७ श्रेणिर्दश च पङ्क्तिः स्यात्प्रसूतिर्जन्म तोकयोः । प्रतिपत्तिश्चित्प्रवृत्तिप्राप्तिप्रागल्भ्यगौरवे ॥ ७१८ पारावती गोपगीतिलवलीफलयोरपि । पलितं कर्दमेऽपि स्याद्विधौ भूपे प्रजापतिः ॥ ७१९ शक्ते निवारणे तृप्तौ पर्याप्तं स्याद्यथेप्सिते । प्रेतो मृते प्राणिभेदेपित्सन्पातेच्छुपक्षिणोः ॥ ७२० क्लीत्रं बिन्दौ पृपन्नैणैः पृषतोऽप्यनयोर्नरि । खातादौ पूरिते पूर्त पातो भ्रंशे च रक्षिते ॥ ७२१ प्रोषिते च प्रतिक्षिप्तं प्रतीतः सादरेऽपि च । श्रुतः खरे चाभियुक्तहतौ च प्रार्थितौ स्मृतौ ॥ ७२२ द्विष्टेऽपि च प्रतिहतः पिण्डितं गुणिते घने । प्राप्ते ज्ञाते परिगतं प्रपातौ भृगुनिर्झरौ ॥ ७२३ लोकायते कच्छपे च पञ्चगुप्तः स्मृतो बुधैः । लब्धे समञ्जसे प्राप्तं पक्तिगौरवपाकयोः ॥ ७२४ पारिजातो देवरी मन्दारे पारिजातके । वृत्तिवार्ताप्रवाहेषु प्रवृत्तिरथ घोटके || ७२५ पाने च पीतिः सिक्ते तु प्रोक्षितं निहतेऽपि च । रामानुजे नाट्यशास्त्रे दौष्यन्तौ भरतो नटे । ७२६ जिने पूज्ये च भगवान्भोगवानाव्यनागयोः । सेवाविभागयोर्भक्तिर्भवद्युष्मत्सदर्थयोः ॥ ७२७ पक्षियां वाचि वृत्तौ च भारती भारतं पुनः । जम्बूद्वीपे व्यासकृतौ भृतिर्भरणमूल्ययोः ॥ ७२८ कुड्यभेदनयोभित्तिर्भास्वन्तौ सूर्यभाखरौ । पृथिवीजननीगावो ब्रह्माण्याद्याश्च मातरः ॥ ७२९ मूर्धाभिषिक्तोऽमात्येऽपि मुक्तौ निर्वृतमोचितौ । मूर्तं स्यात्रिषु मूर्छाले कठिने मूर्तिमत्यपि ।।७३० मतिरिच्छाप्यथ यतिः पाठच्छेदे मुनौ पुमान् । न्याययोजनयोर्युक्तिः पाश्यब्धी यादसांपती ॥ ७३१ रेवती हलियां में मपल्यां रते रतिः । रिक्तं वनेऽपि रीतिस्तु लोहकिट्टारकूटयोः || ७३२ रोहिताचे रक्ते ना मृगमीनयोः । शैलभेदे सुवर्णाला शंकरेऽपि च रैवतः ॥ स्वर्णाद्यतेऽपि रसितं कस्तूरीप्रकयोलता | वर्तुलाधीतयोर्वृत्तं वार्त कुशलनीरुजोः ॥ वासेऽपि वसतिर्वृक्षमात्रेऽपि च वनस्पतिः । वर्तने विवृतौ वृत्तिर्वर्तिदपदशापि च ॥ लाभसंबन्धयोर्व्याप्तिर्विश्वस्ता विश्वापि च । छेदे विलासे विच्छित्तिर्विगतौ वीतनिष्प्रभौ ॥७३६
1
1
७३३
७३४ ७३५
१ 'शष्ट कवि-गप. २ 'च' ३ 'सुखितनितों क. ४ 'स्वर्णाभ्य' व ५ 'दीपशिखापि च' क.
For Private and Personal Use Only
२७