________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-२ त्रिकाण्डशेषः । कोलकामाश्रिीमासु स्यादाणिवदणियोः । अभीक्ष्णं तु भृशे नित्ये स्यादिन्द्राणीन्द्रयोषिति ॥६७३ स्त्रीवन्धे सिन्दुवारे च चक्षुर्दर्शनमीक्षणम् । उन्मूलनेऽप्युद्धरणमुष्णं दक्षेऽपि ना तपे ॥ ६७४ साधने गीतनृत्यप्रभेदे कायस्थकर्मणि । करणं पुंसि संकीर्णे कल्याणं काञ्चने शुभे ॥ ६७५ कृष्णो वर्ण हरौ व्यासे कृष्णं मरिचकोलयोः । पिप्पली द्रौपदी कृष्णा हस्तसत्रेऽपि कङ्कणम् ॥६७६ श्रुतिराधेययोः कर्णः पिप्पल्यां जीरके कणा । कोणोऽश्री वाद्यलगुडे वधे हेतौ च कारणम् ॥६७७ ग्रहणं स्वीकृतौ हस्ते गुणः स्याद्रज्जुसूदयोः । अङ्गुष्टानामिकोन्माने गोकर्णोऽहौ मृगेऽपि च ॥ ६७८ नासिकाघ्राणयोर्घाणं चूर्ण गन्धयुतावपि । वेदांशे वढूचादौ च बुन्ने पादेऽपि चास्त्रियाम् ॥ ६७९ चरणश्चीर्णपर्णस्तु खर्जूरपिचुमन्दयोः । जेतरीन्द्रेऽर्जुने जिष्णुजूणिः कठिनपूगयोः ॥ ६८० तरुणः कुजपुष्पेऽपि त्राणं रक्षितरक्षयोः । द्युमणौ तरणिः पुंसि कुमारीनौकयोस्त्रिषु ॥ ६८१ काष्टागारेऽम्बुवाहिन्यां शैलसंधौ च योषिति । द्रोणी न स्त्री मानभेदे द्रोणः काके कृपीपतौ ॥ ६८२ दुर्वर्ण रजतेऽपि स्यादृणोऽलिः कच्छपी दुणी । दक्षिणा दिशि दाने च दक्षिणः सरलेऽपि च ॥ धर्षणी स्यादसती च धर्षणं निकृतौ रते । बुद्धमन्त्रे नाडिकायां धारणाय च मज्जने ॥ ६८४ निर्वाणं निर्वृतौ माक्षे प्रघणोऽस्त्रगृहांशयोः । बोले वाते बले प्राणः पूर्ण भून्नि चासुषु ।। ६८५ पर्ण पक्षे च पत्रे च प्रोक्षणं सेचने वधे । ग्रन्थे कार्षापणे चास्त्री पुराणमनवे त्रिषु॥ ६८६ पाणिः पादे व्यहपृष्टं वाणी व्यूतिश्च भारती । मन्त्रान्यवेदे विप्रौधे क्लीवं ना ब्राह्मणो द्विजे ॥ ६८७ लिङ्गाग्रेऽलिंजरे मौक्तिकादौ स्त्रीपुंसयोमणिः । अजागलस्तने चापि मसृणो मृहकर्कशौ ॥ ६८८ निःश्मश्रुपुरुषोदंशी मत्कुणावथ रोहिणी । नक्षत्रे रोहितायां च रणः कणनयुद्धयोः ॥ ६८९ लक्ष्मणा सारसी दाशरथिः श्रीमांश्च लक्ष्मणः।छागेऽपि लम्बकर्णः स्याद्वेणुवंशे नृपान्तरे॥६९० बाणा झिण्ट्यां शरे बाणो वृष्णिादवमेषयोः । कर्णे श्रुतौ च श्रवणं शरणं मारणेऽपि च ।। ६९१ श्रेणिः पङ्गौ सेकपात्रे न कीवं कारुसंहतौ । कर्षे माषचतुष्के च शाणः शोणो नदेऽरुणे ॥ ६९२ पक्के श्राणं यवाग्वां स्त्री श्रीपर्ण गणिकारिका । पद्मं च श्रमणा भिक्षुक्यां मुण्डियाँ च दृश्यते ॥ सुवर्ण मानभेदे च स्थूणा शर्मी च दारु च । स्थाणू शङ्कशिवी विष्णौ सुषेणः करमर्दके ।। ६९४ कपिवैये चाथ हृतौ हरणं यौतकेऽपि च । मोक्षः सुधा यज्ञशेषोऽयाचितं वारि चामृतम् ॥ ६९५ अमृता तु गुडूची स्याद्धरीतक्यामलक्यपि । शेषे विष्णावनन्तो ना गुचीदूर्वयोः स्त्रियाम् ॥ ६९६ कीयं खे त्रिवनवधावस्वन्तं मरणेऽशुभे । चुल्यां च पूर्णिमाभेदेऽनुमतिः संमतावपि ॥ ६९७ स्वरूपेऽन्तं विनाशे ना न स्त्री शेषेऽन्तिके त्रिषु । गते ज्ञातेऽप्यवसितमर्वन्तावश्वकुत्सितौ ॥ ६९८ अवती कुम्भदास्यश्वाथादितं प्रार्थित हते । क्षिप्ताद्रिभेदयोरस्तः स्याल्लाजेष्वपि चाक्षतम् ।। ६९९ कृपावसत्यंऽप्यनृतमाकृतिजीतिरूपयोः । आप्तौ लव्धहितौ दैये भाविकालेऽपि चायतिः ॥ ७०० आचितः शकटोन्मेयेऽप्यावर्तश्चिन्तनेऽपि च । आयस्तस्तेजिते क्षिप्तेऽथाख्यातं तिङि भाषिते ॥ भ्रंशे तदाखे चापात आहतं गुणित हते । मृषोक्ते चाथ दग्धे स्यादुपितं स्थितवत्यपि ॥ ७०२ व्यसनाते चोपरक्त उदितं प्रोक्त उद्गते । स्याद्धस्तूरेऽपि चोन्मत्तः क्षिप्ते सृष्टेऽपि चोद्धतम् ।। ७०३ उत्तप्तं शुष्कमांसेऽपि वह्नयुत्पातऽप्युपाहितः। उदास्थितश्चरे द्वाःस्थे स्यादतिः स्यूतिरक्षयोः।।७०४
१ 'धारणा) चक, 'धारणाप्येव ख-ग, 'धारण्यथ चव२ मन्त्राक्ष' क-ख-ग, 'मन्त्राख्य' घ. ३ 'मृदुककशा' क-ख. ४ 'अनवधौ' इति मध्यमणिन्यायेनानन्तास्वन्ताभ्यामन्वेति हैमसंवादात्. ५ 'अश्मन्तं' घ,
For Private and Personal Use Only