________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३ काण्डम् — २ नानार्थवर्गः ।
२५
६५२ ६५३
निसर्गे सहजः पुंसि सहोत्ये वाच्यलिङ्गकः । संनद्धसंभृतौ सज्जा हिमजा पार्वती शची || ६४१ अज्ञत्रिषु जडे मूर्खे कृतज्ञः कुकुरेऽपि च । संज्ञा सूर्यप्रियायां च सर्वज्ञः शंकरेऽपिच ॥ ६४२ अरिष्टं सूतिकागारे तक्रेऽपि च पुमांस्त्वयम् । काके निम्वे च लशुने गर्ते कूपे खिलेऽवटः॥ ६४३ अत्यर्थक्षौमयोरट्टः ऋताविष्टं प्रिये त्रिषु । केशटस्त्वोकणे विष्णौ कृपीठमुदरे जले || ६४४ पुंले कुण्डकीटः स्याज्जाराच ब्राह्मणीसुते । समये च क्रियाकारे किलि अशवयोः कटः ॥ ६४५ कोटिः संख्यापि करटो वाद्यभाण्डकुविप्रयोः । कुलीरे कर्कटो राशौ कृष्टिः कर्षे बुधे पुमान् ॥ ६४६ अप्रियेsपि कटुः कुम्भे कुटी ना भवने द्वयोः । सुरायां स्त्री कीकटस्तु निःखे देशे मितंपचे || ६४७ खेटः शङ्खाणके हीने गृष्टिर्धेन्वोषधीभिदोः । सूकरे पुंसि वृष्टिः स्यात्स्पर्धाघर्षणयोः स्त्रियाम् ||६४८ घोण्टा तु बदरे पूगे देहांशे वर्णने चटुः । निश्वासे दशनोच्छिष्टश्रुम्बे दन्तच्छदेऽपि च ॥ ६४९ परिमाणमुदोर्दिष्टिर्दिष्टः कालोपदिष्टयोः । धाराटौ चातकयौ कपाटेऽपि च निष्कुटः || ६५० कोटरेऽप्यथ पट्टः स्यात्फलके नृपशासने । प्रत्याख्याते प्रेषिते च प्रतिशिष्टं त्रिलिङ्गकम् || ६५१ पर्कटी लक्षवृक्षे च पूगादेश्च नवे फले । वटी त्रिषु गुणे पुंसि न्यग्रोधे च कपर्दके || वर्वट्यौ व्रीहिभिद्वेश्ये नदी भरतकामुक । मोरटं गोर्नवे क्षीरेऽङ्कोटपुष्पेक्षुमूलयोः ॥ क्लिष्टं म्लाने कुवचने मर्कटी शकशिम्यपि । लाटोंऽयुकेच देशे च व्युष्टं कल्ये त्रिभूषिते ॥ ६६४ पथि वस्तुनि वाटः स्याद्विकटं विवृतं वृहत् । वर्कराटः कटाक्षे च सीणां स्तननखक्षते || ६५५ भद्राप्रेषणविष्टिर्व कामगायनौ । विटोsविणे पिने मूषिके खदिरेऽपि च ॥ ६५६ प्राथल्लो श्रुतिकटः प्रायश्चित्तभुजङ्गयोः । स्फुटिः स्फोटे च कर्कट्यां हृष्टः प्रतिहतेऽपि च ॥ ६५७ वैश्याद्विजन्मजेऽम्बष्ठः पाठायूथिकयीः स्त्रियाम् । काष्ठा कालेऽपि कोष्ठस्तु स्वकीयेऽप्यथ सुध्वनौ || ग्रीवादेशेऽपि कण्ठः स्यात्कुष्ठं गौवधीभिदः । दात्यूहे कालकण्ठः स्याच्छिवखञ्जनयोरपि ।। ६५९ ज्येष्ठो मासि च वृद्धे च ज्येष्ठा व गृहगोधिका । अम्ब्ललोण्यां दन्तशठा ना जम्बीरकपित्थयोः ॥ प्रकोष्ठ बागेश वरिष्ठं मरिनेऽपि च । ताम्रे चोरुतरे चाथ मध्यस्थखलयोः शठः ॥ ६६१ शोठोsसे च मूर्खे च सूत्रकण्ठो द्विजन्मनि । कपोतविहगेऽपि स्यात्युभ्यां च प्रसभे हठः || ६६२ प्राण्यङ्गकोपयोरण्डं कूष्माण्डौ फलभिङ्गणौ । कुण्डं खातोखयोर्जारजे ना कुण्डी कमण्डलौ ॥ ६६३ सिंहोक्त स्त्री विषे वेड : पशौ क्रोडो न नोरसि । खण्डीऽस्त्री शकले नेक्षुविकारमणिदोषयोः ॥ ६६४ गण्डः कपोले पिटके श्रेष्ठे गण्डकयोगयोः । चण्डौषधिः खरश्चण्डो दण्डौ सैन्यार्कपार्श्वगौ ॥ ६६५ व्यथा कृपा च पीडे द्वे पाण्डुः कुन्तीपतौ सितं । पिण्डः सान्द्रे गृहांशेऽङ्गे पण्डः शण्ठे मतौ स्त्रियाम् ॥ स्वस्त्रे शस्ते प्रकाण्डोsaी बरण्डो वदनामये । समूहे चान्तरावेद्यां मण्डः स्यात्सारपिच्छयोः ॥ ६६७ एरण्डे मस्तुनि क्लीवं मार्तण्डौ खगदंष्ट्रिणौ । राहो दैत्यान्तरे मुण्डो मूर्त्यस्त्री मुण्डिते त्रिषु ॥ ६६८ rust स्याद्विधवौषध्योर्वितण्डा शाकभिद्यपि । शिखण्डौ तु शिखावह गुण्डा करिकरः सुरा ॥ आषाढो व्रतिनां दण्डे मासे मलयपर्वते । विचेष्टवालिशौ मूढौ राढा स्याद्दीप्तिदेशयोः ।। ६७० पण्डक किनौ शण्डौ समूढः पुञ्जिते नवे । भुग्ने निहलवेऽप्येष वाच्यलिङ्ग उदीर्यते ॥ ६७१ अरुणो भास्करेऽनूरौ मञ्जिष्टातिविषारुणा । त्रिष्वारक्ते व्याकुलेऽथ सूक्ष्मे ब्रीह्यन्तरेऽप्यणुः ॥ ६७२
१ 'शोणके' च. २ 'शपथे' व ३ 'चास्तरे' कन्खन्गन्ध,
४
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only