________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
अभिधानसंग्रहः-२ त्रिकाण्डशेषः । जङ्गमेङ्गितयोरिङ्गो नाट्य ईहामृगो वृके । फलं पूगस्य चोद्वेगमुत्सर्गो न्यायदानयोः ॥ ६०८ सामान्येऽप्युपरागस्तु ग्रहेऽन्द्वोश्च दुर्नये । हस्तच्छेदे तु सस्यानां कटभङ्गो नृपात्यये ॥ ६०९ कथाप्रसङ्गो बातूले विषवैद्य च वाच्यवत् । देशे कलिङ्गो धूम्याटे कलिङ्ग कौटजे फले ॥ ६१० त्रिषु दक्षे विदग्धे च खड्गी निस्त्रिंशगण्डको । स्वर्गे वने च रश्मौ च बलोवर्दे च गौः पुमान् ६११ स्त्री बाणरोहिणीदग्धी दिग्वाग्भूष्वासु भूम्नि च । वैधव्ये नृपनाशे च छत्रभङ्गः प्रकीर्तितः ॥६१२ अश्वगन्धापि तुरगी तुङ्गो नागसोच्छयौ । दीर्घाध्वगः स्यादुष्टेऽपि निषतः सङ्गतणयोः ॥६१३ नागः श्रेष्टेभसपु क्लीवं सीसकरङ्गयोः । वृक्षे स्यात्पुंसि नागः पतङ्गः शलभे रवौ ॥ ६१४ काकोदुम्बरिकायां स्त्री फल्गुस्त्रिषु निरर्थके । पालने व्यवहारे च निर्वेशे पण्ययोषिताम् ॥ ६१५ भोगः सुखे धने चाहेः शरीरफणयोरपि । भगं वैराग्ययोनीच्छाज्ञानेश्वर्येषु चेष्यते ॥ ६१६ तरङ्गभेदयोभङ्गो भङ्गा सस्ये शणाह्वये । एकदेशांशयोर्भागो भृङ्गो धूम्याटके ऽपि च ॥ ६१७ भुजंगो भुजगे पिङ्गे जामदग्न्यतटौ भृगू । मृगोऽन्विष्टौ च मार्गस्तु मासान्वेषणवर्त्मसु ।। ६१८ योगवारेऽपूर्वलाभे सूत्रे विस्रब्धघातिनि । उपाये संगतौ ध्यानौषधसंनाहयुक्तिषु ॥ ६१९ नृत्ये रणे खले रागे रङ्गः क्लीवे त्रपुण्यपि । रागः क्लेशादिके रक्ते मात्सर्ये लोहितादिषु ॥ ६२० चक्रे रथाङ्ग कोके ना रक्ताङ्गो मङ्गलेऽपि च । व्यक्ते सांख्योदिते लिङ्गं स्थाणौ शेफसि लक्षणे ६२१ पुंस्वादौ च वराङ्गं तु गुडत्वचि गजे पुमान् । वल्गुच्छागेऽपि वेगस्तु महाकालफलेऽपि च ॥ ६२२ अलोरक्षेपे समुद्रेऽपि शृङ्गमुत्कर्षचिह्नयोः । शार्ङ्ग धनुर्विष्णुधनुः संभोगो रतभोगयोः ॥ ६२३
ओघः स्यातनृयेऽपि काचिघौ काञ्चनोन्दुरू। निदाघौ स्वेदतापौ च प्रतिधा रोषघातयोः ६२४ परिघो योगभेदेऽपि मेघो वारिदमुस्तयोः । महाघस्तु महामूल्ये पुंसि लावकपक्षिणि ॥ ६२५ पृकायां स्त्री लघुः क्लीवं शीने कृष्णागुरुण्यपि । प्रतिमापूजयोरों क्रौञ्चः पक्ष्यद्रिभेदयोः॥ ६२६ कर्चमस्त्री भ्रुवोर्मध्ये श्मश्रुकैतवयोरपि । इभ्यां स्त्री गुरुपुत्रे ना केशे शुष्कत्रणे कचः॥ ६२७ देशभेदेऽपि काची स्यादथ स्थासकतर्कयोः । चर्चिकायां च चर्चा स्यात्त्वक्त्री चर्मगुडत्वचोः ।।६२८ वामने पामरे नीचो नमुचिदितिजे स्मरे । मरीचिमुनिभेदेऽपि चौग्वह्री मलिन्लुचौ ॥ ६२९ ककोलेऽपि च मारीचो मोचा शाल्मलिगम्भयोः । कुकुरे रतनारीचः शीकारे वरयोपिताम् ६३० केतुग्रहे तु विकचो वीचिः सुखतरङ्गयोः । स्वल्पेऽपि शारिकायां च वचा ग्रीष्मामलौ शुची॥६३१ सूची नृत्यप्रभेदे च व्यधनीशिखयोरपि । वाराही चीरिका कच्छा कच्छोऽनूपे द्रुमान्तरे ॥ ६३२ पिच्छा स्त्री भक्तमण्डेऽपि लाङ्गले पिच्छमस्त्रियाम । पद्मधन्वन्तरी चाब्जावण्डजः खगमीनयोः ।। निचुलेऽप्यम्बुजोऽजस्तु ब्रह्मविष्णुस्मरेष्वपि । स्यादङ्गजः स्मरे केशे पुत्रे रक्त नपुंसकम् ॥ ६३४ उत्साहकार्तिकावूर्जी कम्बोजो देशशङ्खयोः । नखे करले करजः कुब्जो न्युटने दुमान्तरे ॥ ६३५ खनौ सुरागृहे गा गु पटहकृष्णले । जघन्यजोऽनुजे शूद्रे जलजं शङ्खपद्मयोः ॥ ६३६ चिह्नशेफ:पताकासु खटाङ्गेऽपि ध्वजोऽस्त्रियाम् । नीरजं कमले कुष्ठे पिता हिंसाहरिद्रयोः ॥ ६३७ भरद्वाजो गुरोः पुत्रे व्याघाटाख्ये च पक्षिणि । बुधैः ख्यातो भरद्वाजो द्रोणाचार्ये मुनावपि ६३८ भृङ्गराजः खगोषध्योर्लङ्घने मुनिभेषजम् । आगस्त्यहरीतक्यां च रुजा स्याद्रोगभङ्गयोः ॥६३९ मुस्तेऽपि वनजो बीजं रेतस्तत्त्वार्थहेतुषु । व्याजः शाठ्येऽपदेशे च स्वेदरक्तात्मजाः स्वजाः ६४० १ लटे' क-ख-ग. २ 'विल्य' क-ख-ग. ३ 'खगाशे क-ख-ग. ४ 'भारद्राजो' हममेदिन्योः .
For Private and Personal Use Only