________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ काण्डम् – ३ नानार्थवर्गः ।
२३
५७६
५८२
५८६
५८८ ५८९
५९०
जैवातृकः कृशे चन्द्रे दीर्घायुषि च स त्रिषु । जालिका वस्त्रभित्कूटकृत्कैवर्तौ च जालिकौ ५७५ जङ्घायामद्रिभित्तौ च खनित्रे प्रावदारणे । कपित्थे चास्त्रियां टङ्कष्टण्टुकावल्पशोणकौ ॥ तिलकं चित्र कोनि ना तरौ तिलकालके । गृहदारौ तण्डकोऽस्त्री समासप्रायवाचि च ॥ ५७७ तुरुष्कः सिह के देशे प्राण्यङ्गे त्रितये त्रिकम् । कूपाने स्त्री तिक्तशाकः खदिरे वरुणद्रुमे ॥ ५७८ दैये ना कर्णधारे च तारकं दृशि भे न ना । द्विकौ काकचक्रवाकौ पृश्यां कन्दे दलाढकः ॥ ५७९ नरको निरये ये नौवाहे स्यान्नियामकः । सभ्ये गुरौ च नवफलिका नवरजस्यपि ॥ ५८० नालीकौ पद्मनाराचौ वृन्देऽपि पेटकोऽखियाम् । सौभाग्येऽपि पताका स्यात्पङ्कोऽखी कर्दमांहसोः ॥ पञ्चालिका वस्त्रकृतपुत्रिकागीतभेदयोः । मणिदोषे शिलाभेदे पुलको लोमहर्षणे । पर्यस्त्यामपि पल्यङ्कः प्रियको मृगनीपयोः । पुष्पकं कंकणेऽपि स्यात्पराको व्रतखङ्गयोः || ५८३ चामरे ग्रन्थभेदे च विस्तरेऽपि प्रकीर्णकम् । सितच्छत्राब्जयोः पुण्डरीकं पुंसि तु दिग्गजे ॥ ५८४ व्याघ्रे च कोषकारे च पाकौ पचनशावकौ । पुष्कलको गन्धमृगे कीलके क्षपणेऽपि च ।। ५८५ कपर्दरज्जुराजीवबीजकोषे वराटकः । वृन्दारकौ सुरश्रेष्ठौ गिरिमेघौ बलाहकौ || पिञ्जे ना सिकता कर्णभूषा कन्या च वालिका । शिवमल्लयां बकः कहे राज्ञि भट्टारकः सुरे || ५८७ भूमिका रचनायां च मूर्यन्तरपरिग्रहे । मधुका वल्लिभेदे च बहिचन्द्रे च मेचकः ॥ हारभेदे माणवको वाले कुपुरुषे वटौ । मयूरकोऽपामार्गे च हंसभेदेऽपि मल्लिका ॥ युतकं वस्त्रभेदे च यौतके संशयेऽपि च । यमकं संयमे शब्दालंकारे यमजे त्रिषु ॥ याज्ञिको याजके दर्भे बिले रोकं रुचौ पुमान् । राका दृष्टरजःकन्या कच्छूः पूर्णेन्दु पूर्णिमा || ५९१ नीलवस्त्रेऽक्षितारायां लोचको निर्मतौ त्रिषु । नगरीशाखयोर्लङ्का करिण्यामपि बन्धकी ॥ ५९२ गुप्तावनाथे गरुडे जिने वने विनायकः । वृषाङ्कौ शिवमल्ला वञ्चकौ धूर्तफेरी ॥ वैदेहको वाणिजके वैश्यायामपि शूद्रजे । वैलक्ष्याकार्ययोः क्लीवं व्यलीकं त्रिषु नागरे ॥ ५९४ 1 वाल्हीकं बाल्हिकं धीरहिङ्गुनोर्नाश्वदेशयोः । विपाकः परिणामेऽपि तिलकेऽपि विशेषकः ॥ ५९५ शङ्कः : कीलकसंख्यास्त्र जलजन्तुषु दृश्यते । शिशुकः शिशुमारेऽपि शुकं ग्रन्थिशिरीषयोः ॥ ५९६ कीरे रावणपात्रे ना वचापि शतपत्रिका | शल्कचूर्णेऽपि शुकस्तु स्यादनुक्रोशशुङ्गयोः ॥ ५९७ शिलातको विट्टे शुल्को यौतकदानयोः । श्वाविद्वृक्षश्च शलक्यौ मणिखङ्गे च सस्यकः ५९८ शीघ्रौ च शीधुपाने च सरकोऽख्यथ जन्मनि । सूतकं पारदेऽप्यस्त्री सूचकौ खलकुक्कुरौ ॥ ५९९ युग्मे संघाटिका कुट्टन्यां च गद्येऽपि हारकः । वाद्यभेदे हुडुक्कः स्याद्दात्यूहे च मदोत्कले ।। ६०० इन्दुरेखा गुडूच्यां च पूः सुखं स्वर्नभश्च खम् । गोमुखं लेपने वाद्यभाण्डे सर्वेऽपि दुर्मुखः || ६०१ त्रिशिखं स्यात्रिशूलेऽपि न्यूङ्खः सान्नि मनोरमे । नखं शुक्त कररुहे कूर्मे पञ्चनखो गजे ॥ ६०२ आदौ प्रधाने प्रमुखं वैशाखो मन्यमासयोः । काण्डे ना विशिखा रथ्या विशाखा भे गुहे पुमान् ॥ लेखो देवेऽपि पङ्कौ स्त्री शिखा चूडाप्रयोरपि । शाखा वेदविभागेऽपि सखा मित्रसहाययोः ||६०४ सुमुखस्तार्क्ष्यपुत्रे च शोभनास्यगणेशयोः । सुमुखी शोभनास्याथापवर्गस्यागमोक्षयोः || ६०५ शरीरोपायाप्रधानेष्वङ्गं पुंभूनि नीवृति । संबोधनेऽङ्गाव्ययं स्यादयोगो विधुरेऽपि च ॥ शपथेऽप्यभिषङ्गः स्यादनङ्गं खे स्मरे पुमान् । पूर्णत्वयत्नावाभोगावायोगो व्यापृतावपि ।। ६०७ १ 'गृहकारौ' क-व-ग. २ ख-ग-पुस्तकयोरिदं पादद्वयमधिकं वर्तते.
५९३
६०६
For Private and Personal Use Only