________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
___ अभिधानसंग्रहः-२ त्रिकाण्डशेषः ।
अजीणे वायुगण्डोऽण्डं धमिश्च पललाशयः । पापरोगो रक्तवटी मसूर्यथ तमोत्रणः। ३१४ वल्मीकोऽथातिसारोऽन्नगन्धिः स्यादुदरामयः । कुरण्डवृद्धौ शिवाणखेशे स्कन्दनरेचने ॥ ३१५ गर्भण्डो नाभिगुडकेऽभिमन्यो लोचनामये । युवगण्डोऽवरण्डः स्यात्पित्तं मायुः पैलज्वरः ॥ ३१६ श्लेष्मा रसाशो मांसं तु जरूथमथ शोणितम् । पलक्षारोऽथ मस्तिष्को मस्तुलुङ्कोऽप्यथ स्नसा ३१७ वस्नसायाधरमधु क्लीवे वासवः पुमान् । जिह्यामलं तु कुलुकं पिप्पिका दन्तजे मले॥ ३१८ पिण्डोऽस्त्रियां कुलं क्षेत्रं शरीरं स्कन्धपञ्जरौ । जस्तं वपुः पुद्गलं स्यादाङ्गमङ्गं तु कोमलम् ॥ ३१९ पायुस्तनुहूदो मार्ग उच्चारस्तु पुरीषणः । भगं गुह्यं वराङ्गं च कलत्रं जन्मवर्त्म च ॥ ३२० स्मरागारं ग्तगृहमधोऽधस्तादिमेऽव्यये । ना संधिरधरोऽवाच्यदेशश्च स्मरकृपकः ॥ ३२१ संसारमार्गश्च गतिकुहरं प्रकृतिः स्त्रियाम् । पुष्पापत्यपथौ चाथ नितम्बः स्यात्कटीरकः ॥ ३२२ लिङ्गं तु लाङ्गलं शेफः साधनं मदनाङ्कुशः । स्मरस्तम्भश्च कंदर्पमुसलो ध्वज इत्यपि ॥ ३२३ स्त्रियां गगलता चाण्डकोपन्तु फलकोषकः । नाभियोस्तुन्दकूपी तुन्दिस्तुण्डिगडुः पुमान् ॥ ३२४ भुजा वाहा च बाहौ स्याकुलिहस्तो भुजादलः । कुचौ वक्षोरुहौ प्रोक्तौ हस्तपुच्छं तु कैल्पुषम् ३२५ नख: पुनर्भवः कामाशः स्यात्करकण्टकः । कारटः करशूकश्च मुचुट्यङ्गुलिमोटनम् ॥ ३२६ म्याल्काकलं कण्टमणिर्नसा नस्या च नासिका। गन्धनाली च नासिक्यं वाग्दलं दन्तवाससि ३२७ दन्तः खवखुरो जम्भो हार्द्विजस्तथा । राजदन्तास्तु चखारो दशनानां पुरःस्थिताः॥ ३२८ गोधिभालौ महाशङ्खो देवदीपस्तु लोचनम् । अम्बकं चाय नेत्राम्बु वाष्पो नालोतमस्त्रियाम् ॥३२९ कटाक्षकाक्षी काकुस्तु जिह्वाथ प्रतिजिदिका । सुधारवा च कर्णस्तु श्रोतः क्लीवे ध्वनिग्रहः ॥३३० स्याच्छन्दाधिष्टानमथ कवरः केशगर्भकः । कवरी जूटकाचाथ कोटीर: स्याज्जटा सटा ॥ ३३१ कगरोटोऽङ्गुलीक: स्यात्ताटङ्कः कर्णदर्पणः । अन्दुक: पादकटकोऽभिषेकः स्नानमित्यपि ॥ ३३२ पटचरं जीर्णवस्त्रं सिचयप्रोतशाटकाः । पटवापः पटमयं दृष्यं वस्त्रगृहं स्थैलम् ॥ ३३३ ग्वरग्रहः खरगृहं शुचा तु स्थूलशाटकः । चेलोऽण्डकः शिरोवेष्टे निरिङ्गिण्यवगुण्ठिका ॥ ३३४ पटी जवनिका सूर्यरक्तसंज्ञं तु कुङ्कमम् । जागुडं दीपनं चास्रं सौरभं घुसणं च तत् ॥ ३३५ स्याद्रङ्गमातृका लाक्षा गन्धकाष्टं तु जोङ्गकम् । कपिचन्दनमैलाख्यः सिहोऽथ सरलद्रवः ॥ ३३६ दधिक्षीरवृताहुः स्याद्भुणको वहिवल्लभः । सालवेष्टः सर्जमणिः कस्तूरी गन्धचेलिका ॥ ३३७ मदाढ्यथाथ मंचारी धूपो गन्धपिशाचिका । वेणुसारस्तु कर्पूरश्चन्द्रभस्म हिमालयः॥ ३३८ वेधको मालयस्तु स्याच्छीखण्डो रौहिणश्च सः । विच्छित्तिस्तु कषायः स्यात्समालम्भनमित्यपि ३३९ ललाटिका शङ्खचर्चा विष्टर: पीठमस्त्रियाम् । निषद्या खट्रिकासन्दी चातुरस्तु मसूरकः॥ ३४० प्रतियत्नम्तु रचना कटकोल: पतद्हः । पूगपीठं च दीपस्तु नेहाशः कज्जलध्वजः ॥ ३४१ दशेन्धनो गृहमणिपिातिलक इत्यपि । शिखातरुर्दीपवृक्षो ज्योत्स्नावृक्षोऽथ लोचकः ॥ ३४२
१ 'तनुव्रणः' क-ख-ग. २ 'शेटौ' घ. ३ 'वगण्डः' घ. ४ 'पलंकरः' घ. ५ 'वलाशो' घ. ६ 'जकथ' ग्व-ग. ७ 'शस्तं' व. ८ 'दिहाव्यये' घ-युक्तः पाटः. ९ पुष्पपथः अपत्यपथः १० 'गरुःख-ग, 'करः' व. ११ 'कल्मपम्' घ. १२ 'नान्धनाली' क-ख-ग. १३ 'अङ्गुलीयः' ख-ग, 'अङ्गुलीट:' घ. १४ 'प्रोथ घ. १५ स्थलम्' क, 'स्तुल्यम्' ख-ग. १६ 'निरिगिणी' ख-ग, विरिंगिनी' घ. १७ 'असपर्यायि काश्मीरं सूर्यपर्यायि दीपन' इति केशवात् सूर्यसंज्ञम् , रक्तसंज्ञम. १८ 'कपिचञ्चलतैलाख्यः' ख-ग-घ. १९ 'दीपमाणिः' क-ख-ग.
For Private and Personal Use Only