________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ काण्डम् -- ६ मनुष्यवर्गः ।
१३
झम्पाशनो मीनरङ्को नासाच्छिन्ना तु पूर्णिका । पिपीलिका तु होरी स्याद्यमकीटस्तु घुघुरः ॥ २८९ स्यान्मर्कटस्तु शैलक आशाबन्धोऽस्य जालके । फालखेले गैरुगोवा भारती व्योमलासिका ॥ २९० चक्षुसूचिस्तु संगृहः पीतमुण्डोऽथ सर्षपा । हापुत्रिका खञ्जनिका तुलिका स्फोटिका समे ॥ २९१ करटो व्याधनः कर्चूर्नर: कूणिश्च वाग्गुदः । वर्तिका विष्णुलिङ्गा स्याल्लावको लघुजङ्गलः ॥ २९२ सरःकाकस्तु हंसः स्याज्जालपात्पुरुदंशकः । गोभण्डीरः पङ्ककीरः कोयष्टिर्जलकुकुभः || २९३ जीवंजीवो विषमृत्युर्जीवजीवोऽथ मक्षिका । माचिका भम्भराली च देशः स्याद्भाम्भरालिकः ॥ २९४ भांकारी चर्मचट्ट्यां तु जतुनी गृहमाचिका । विषसृका भृङ्गरोलो वरोलस्तृणषट्पदः ॥ २९५ बरटी तु वरोली स्याद्ब्राह्मण्यथ तमोमणिः । ध्वान्तोन्मेषश्च खद्योतो ज्योतिर्बीजं निमेषरुक || २९६ भ्रमरश्चञ्चरीकः स्याद्रोलम्बो मधुसूदनः । इन्दिन्दिरः पुष्पकीटो मधुद्रोग्मधुकेशटः ॥ वेणुवामोऽथ मशको घोषो रणरणश्च सः । पक्षी तु नोंडीचरणः स्याच्चञ्चभूदनेकजः || खगोत्रकण्ठानिव्योमचारिणः । युगलद्वन्द्वयुग्मानि युगं यमलयामले | इति सिंहादिवर्गः ॥ ५ ॥
२९७
२९८
२९९
वधूपिता रामा मण्डयन्तो वधूजनः । कन्यकालकनन्दा सांदूषिता धर्मकारिणी || सम्वेदा चाथ तरुणी दिक्करी धनिका च सा । मरुण्डोञ्चललाटा स्यात्सश्मश्रुर्नरमानिनी ||
३००
For Private and Personal Use Only
२०१
३०६
पा वधूटी मधुरनिस्वना हंसगद्गदा । सुखोष्णशीता तुहिनग्रीष्म योर्वरवर्णिनी || क्रोधना भामिनी चण्डी दारुस्त्री शालभञ्जिका । विर्वृक्ता दुर्भगा सप्तपुत्रसूः सुतवस्करा ॥ पतिव्रतैकपत्नी स्याद्विधवा जालिका मता । विश्वस्ता अनी तु स्याल्लञ्जिका कैलकूजिका ॥ वेश्या शूला वारवाणिर्झर्झराप्यथ कुट्टनी | ईज्या स्याद्रतताली च घटदास्यां गणेरुका ॥ मलिष्टा सरजाः पाण्मातुरद्वैमातुरौ समौ । समर्दुहिता पुत्रो द्वितीयः कुलधारकः ॥ पिता जनयिता नप्ता शिशुकः क्षीरेकैण्टकः । बालो मुष्टियचा शालिका केलिकुञ्चिका || २०७ बगारो देवरः श्यालो वारकीरोऽथ साश्रुधीः । श्रश्रूवृद्धः शतानीको जरन्तः स्यादथांशकः ॥ ३०८ सगन्धज्ञातिदायादा मातुलो मातृकेशरः । भर्ता भरुर्नर्मकील: प्राणनाथः सुखोत्सवः ॥ हृदयेशो रतगुरुर्जारः पापपतिः समौ । कुमारभृत्या स्याद्बालतन्वं गर्भिण्यवेक्षणम् ॥ गर्भाष्टमो देवमासो नभिनाला मला स्मृता । आधानिकं पुंसवनं सीमन्तोन्नयनं च तत् ॥ खल्लीटः खलतिः कँलो बधिरः खोरखञ्जको | दोगडुर्बाहुकुण्ठः स्यादौषधं तु भिषग्जितम् || ३१२ त्वक्पुष्पिका किलासं स्याच्छ्रीपदं पादगण्डिरः । योन्यर्शः कन्दसंज्ञः स्यात्किणः सूक्ष्मत्रणोऽपि च३१३
३०९
३१०
३११
३०२
३०३
३०४
३०५
१ 'मत्स्याशनो' व २ 'होरा' घ. ३ 'शकक' ख ग ४ 'गरुद्योधी' घ. ५ 'व्योमनासिका' घ. ६ 'चमूचि व ७ 'सुगृहा' क. ८ 'स्कोकिके' व. ९ ' करटव्याधनलः स्यात्तरकूणिस्तु : ' क, 'करटव्याघतछः स्यात्तस्कूणिस्तु' ख-ग, 'करेटव्याधनछुः स्यात्तरुकूणिस्तु' व. इह तु 'वागुदस्तु गणाधिपः । करटो व्याधनः कर्चूनर : कृणिः कुमारक:' इति केशवानुरोधी पाठ: स्थापितः १० 'विषं मृत्युः ' घ. ११ 'मधुद्रो' घ. १२ 'नाडीवरण: ' - ग. १३ ' वारङ्ग' हैमपरिशिष्टे. १४ 'भूषिता' घ. १५ घ- पुस्तके नास्ति १६ 'विरक्ता' व १७ 'शस्त' ग. १८ ' वाञ्छिनी' घ. १९ 'कलतूलिका' व २० 'रज्या' घ. २१ ' क्षीणकण्ठकः ' व. २२ 'नागरः ' व. २३ 'केशट: ' क ख ग २४ 'नाभिनाममला' क्र. २५ 'पौंसवनं' क. २६ 'खल्लो' क. २७ 'शुष्कं व्रणोऽपि च' व.