________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
अभिधान संग्रहः -२ त्रिकाण्डशेषः ।
सिंहः कण्ठीरवो भीमविक्रान्तः कैरिमाचलः । पञ्चशिखश्च शैलाट: पारीन्द्रः श्वेतपिङ्गलः || २६२ मैरुत्प्लवञ्च नादोऽस्य चुकारः क्ष्वेडितं च तत् । उत्पादकस्तु शरभः शार्दूलोऽष्टापदश्च सः || २६३ अथ हिंस्रपशुर्व्याडः श्वापदः शिविरित्यपि । वानीणसस्त्वेकचरो गणोत्साहच गण्डकः || २६४ हिसारुश्वापद व्याघ्रे महिषस्तु रजस्वलः । दंशभीरुर्जरन्तश्च लालिको यमवाहनः || अथ शूकरे वनाहिरदन्तायुधवज्रवदीर्घरताः । सूचीरोमा वैहुसूराखनिकः स्थूलनासिको भूक्षित् ॥
२६५
२६६
२६५
२७१
२७२
एणः कुरंगमो रिश्यः स्यादृश्यश्चारुलोचनः । गोलाङ्गूले कपित्थास्यदधिशोणनगाटनाः ॥ किखि फेरवस्तु स्याच्छृगालो घोरेवाशनः । लोपशो मृतमत्तश्च वनश्वाथ शृगालिका ॥ २६८ लोपाशिका दीप्तजिह्वा किविरुल्कामुखी च सा । विडालः कुंदमो नक्तंचारी दीप्ताक्षजाहको २६९ शशकस्तु वनाखुः स्यात्खंट्टाशी पूर्तिशालिका । गवयस्तु गवानूक एण्डकः शिशुवाह्यकः ॥ २७० वनच्छागोऽथ गन्धोतुः खट्टाशो वनवासनः । उन्दुरुस्तु दुमो रन्ध्रवदना तु मूषिका ॥ स्याच्चिको वेश्मनकुलः पुंवृषो गन्धमूषिकः । स्याद्वेदारः क्रकचपात्कृकलासस्तृणाञ्जनः ॥ प्रतिसूर्योऽञ्जिनामा तु चित्रकोलो हलाहलः । कारस्कराटिका कर्णजलौका स्यादथो वटिः ॥ २७३ उत्पादिको देहिका स्यादष्टपादस्तु किर्तनुः । प्रासादकुक्कुटो झिल्लीकण्ठो गृहकपोतकः ॥ पारावतोऽथ शक्राख्यो दिवान्धो वक्रनासिकः । हरिनेत्रो दिवाभीतो नखाशी पीयुर्धरौ ।। काकभीरुर्नक्तंचारी कणाटीनस्तु खञ्जनः । काकच्छदः खञ्जखेलस्तीतलो मुनिपुत्रकः ॥ भद्रनामा रतनिधिः काष्ठकुट्टः शतच्छदे । दीर्घपादस्तु कङ्कः स्याद्गलेगण्डस्तु मर्कटः || चातके बभ्रुवाहन तोलत्रिशङ्कवः । वर्षप्रियोऽथ मेधावी चिभिः कीरः फलाशनः ॥ कुकुटस्तु विवृत्ताक्षी त्रिवेदी कलाविकः । उपाकलोऽथ ताम्राक्षः काकपुष्टः कुहूमुखः ॥ २७९ मधुकण्ठो घोषयित्नुः कामतालः सुतर्दनः । काको रेतंजरः सूत्री आवको गूढमैथुनः || कारवः परमृत्यु लुण्टाको मौकुलिर्द्विकः । शक्रजः सत्यवाकाणोऽपकृष्टो नगरीवकः || २८१. ऐन्द्रिश्च नाडीजङ्घोऽथ गृध्रः स्याद्दूरदर्शिनि । शितिकण्ठस्तु दात्यूहः काकमदुः केंगेदुरः ॥ २८२ चिरंभस्तु चिल्लः स्यात्खभ्रान्तिः कण्ठनीडकः ॥
१४
२७८
२८०
२८३
सूक्ता मदनशलाका चित्राक्षी शारिका वचण्डा च | शकुनज्ञा तु ज्येष्ठा गृहोलिका टट्टेनी मूली ॥
दीर्घजो निडे: स्यालकोट : शुक्लवायसः । कङ्केरुर्दारुवलिभुक्शिखी चन्द्रविहंगमः ॥ रुका वलाका स्यात्कुररो मत्स्यनाशनः । द्वन्द्वचारी चक्रवाकः सारसस्तु कलांकुरः ॥ गर्निर्दश्चित्रपक्षस्तु तित्तिरिः स्यात्कपिञ्जलः । लघुमांसो मयूरस्तु चन्द्रकी चित्रमेखलः || प्रचलाकी शिखापाङ्गः शिखावलगरव्रतौ । मार्जारकण्ठोऽथ तिलमयूरः स्याद्गुरण्डकः ॥
For Private and Personal Use Only
२७४ २७५
२७६
२७७
२८४
२८५
२८६
२८७
૮૮
१ ‘करिमाठलः' क. २ ‘मरुत्पव' क घ. ३ 'बहुरा' क-ख-ग. ४ 'कुरवः' क ख ग 'हूखः ' व. ५ 'धोररासनः ' घ. ६ 'लोपाको' क ख ग घ ७ 'लोमालिका' व ८ 'खदाशी' ख ग ९ 'तृणंजनः ' क ख ग. १० 'सूर्योऽप्यञ्जनस्तु' घ. ११ ‘कंत्वनुः ' ख-ग. १२ 'तातनो' घ. १३ 'वनताल' क ख ग १४ 'विभिः ' ख-ग, 'चिरिः ' व १५ 'विवृताख्यो' क ख ग १६ 'दात्रिदेवी' क ख ग १७ 'रजज्वरः' व. १८ 'परमृत्युश्च' क, 'परभृत्कश्च' ख-ग. १९ ‘अपकृष्ण्यो' व. २० 'कचाटुरः' व. २१ 'होलिका' केशवे. २२ 'हइली' क-ख-ग. २३ 'निशैतः' घ. २४ 'गोमर्द' घ. २५ 'चित्रकी' ख- ग.