________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ काण्डम् --४ वनौषधिवर्गः । चम्पकालुस्तु मुरजफल: स्यात्पनसश्च सः । डहुः क्षुद्राम्ब्लपनसो निचुलो रक्तमञ्जरः ॥ २३५ निम्बोऽर्कपादपः पुण्यगन्धस्तु कुसुमाधिगट् । चम्पको वरलब्धश्च वकुलः सिंहकेसरः ॥ २३६ शीधुगन्धोऽथ कङ्केल्लिनटः कान्तानिदोहदः । अशोकः पिण्डपुष्पस्तु दाडिमः फलशाडवः।। २३७ दाडिम्बः पर्वरुट् च स्यात्स्वादम्ब्ल: शुकवल्लभः । पिण्डीरोऽथ सुवर्णेभनागाख्यो नागकेसर: २३८ स्यात्पुष्परोचनश्चापि चूर्ण तस्य हरिद्रवः । निशिपुष्पा तु शेफाली कुटजः पाण्डुरद्रुमः॥ २३९ लताशङ्कतरु: शालो नीपो धाराकदम्बकः । कटंकटेरी हरिद्रा शिंशपा युग्मपत्रिका ॥ २४० पंटोलं स्याद्राजफलं तस्य मूले तु रम्यकम् । सूत्रपुष्पस्तु कर्पासे जीर्णपर्ण कदम्बकम् ॥ २४१ प्रहसन्ती तु यूथी स्याद्दमनः पुष्पचामरः । मालतीपुष्पकलिकां सौमनस्यायनीं विदुः ॥ २४२ कुन्दे स्याद्वोरटः पुंसि गृष्मी तु नवमालिका । रक्तपिण्डस्वोण्डपुष्पं स्यादम्लानः कुरण्टकः॥ २४३
कन्दलशिलीन्ध्रपुष्पे श्लेष्मन्नी त्रिपुरमल्लिका प्रोक्ता। एरण्डहस्तिकणे प्राचीनामलकवारिबदरे द्वे ॥
२४४ बृहत्पाटलिधुस्तूरी कदली वायतच्छदा । स्यात्तन्तुविग्रहा मञ्जिफला वारणवल्लभा ॥ वातिङ्गणस्तु वार्ताकुर्वार्ताकः शाकबिल्वकः । क्लीवे वङ्गं च वार्ताकी स्यान्महाबृहतीत्यपि ॥ २४६ कुष्ठं गदाह्वयं मूलं वस्य पुष्करमूलकम् । वङ्गसेनस्त्वगस्तिदुः शुकनासो मुनिद्रुमः ॥ २४७ अनलिः कुनली पुत्रंजीवस्तु लीपदापहः । छत्रको मल्लिपत्रं स्यात्कुब्जको वज्रकण्टकः॥ २४८ वास्तूकष्टकदेशीयः शाकवीगे घनामलः । शोथजिद्गरहा कालशाकोऽप्यथ महौषधी॥ २४९ मही विपन्नी चक्राङ्गी मत्स्याक्षी हिलमोचिका । जेलब्रह्मी च सालीचे पैकूगे लोहमारकः ॥ २५० केंचुकं पेचुली पेचा नारीचो विश्वलोचनः । केशराजो नागमारः पररुर्भङ्गसोदरः ॥ २५१ सुनिषण्णं चचुः पुंसि च्छत्रपत्रं तमालकम् । स्थलपद्ममथो देवपत्नीमध्वालुकं विदुः ॥ २५२ फलपुच्छो वरण्डालुः स्याद्रङ्गेष्टालुकं च यत् । श्रीमस्तकः स्वस्तिकः स्याद्राहूच्छिष्टो रसोनकः२५३ कूप्माडस्तु घृणावासस्तिमिषो ग्राम्यकर्कटी । वालुकी कर्कटीर्वारुमूत्रला रोमशा च सा ॥ २५४ म्याञ्चेलानचित्रफलः सुखाशो राजतामिषः । लतापनसमाँटाम्रौ सेटुरूर्वासितस्तु यः ॥ २५५ पगरुः कारवेल्लोऽसौ गोडुम्बा गजचिचिटः । मृत्युवीजस्तु वंशः स्यात्केतकः क्रकचच्छदः ॥२५६ इकटो बहुमूल: स्यात्कगैरे वेणुकर्कटः । काशोऽश्ववाल: काकेार्वनहासश्च चर्णला ॥ २५७ गुडदारुमधुतृणं स्यादिक्षुरसिपत्रकः । खानोदको नालिकेरः करकाम्भाः शिरःफलः ॥ २५८ सुरञ्जनो गोपदलो राजताल छटाफलः । केग्मट्टस्तन्तुसारो गुवाको झोर इत्यपि ॥ २५९ गेमपूगस्तु कामीनो मुनिपूगः सेरेवटः । पूगरोटस्तु हिन्ताल: क्लीवं तिरिटि तत्फलम् ॥ २६० धनामयः स्यात्खजूरो द्वौ तु काँचिमभ अरू । तरौ देवकुलोद्भूते दूर्वा तु हरितालिका॥ २६१
__इति वनौषधिवर्गः ।। ४ ॥ १ 'चञ्चकालु' ख-ग, चम्पकोल्व' घ. २ 'क्षुद्राम्वुपनसौ' घ. ३ 'शाडल: ख-ग, ४ 'सुपर्णभ' व. ५ 'गुरुपत्रिका' घ. ६ ‘पच्छोलं' ख-ग. ७ 'मुनिः पुमान्' ख-ग. ८ 'मधीक-ख-ग. ९ 'जलब्राह्मी' खग. १० सालीचे ख-ग, 'शालिचे घ. ११ ‘पत्तरो' घ. १२ 'चेलुकं' ख-ग. १३ 'पेचुर' घ. १४ 'लकं' क-ख-ग. १५ 'वालंगी' क-ख-ग. १६ 'चेलालः' व. १७ 'राजतो मिपः' घ. १८ 'नाटाम्रौ' घ. १९ 'चूर्णला' ख-ग, जंतुला' घ. २० 'कलमट्ट' क, 'करम' ख-ग. २१ 'शमपग' ख-ग. २२ 'स्तुरेवटः' घ.
पगवोट' घ. २४ कारिमभंजकः क. 'कारीमभंजक: ख-ग.
For Private and Personal Use Only