________________
Shri Mahavir Jain Aradhana Kendra
१.०
www.kobatirth.org
अभिधान संग्रह: - २ त्रिकाण्डशेषः ।
शैले स्थावरधातुभद्धकुंकीलो व्यंशकः सानुमाजीमूतः पृथुशेखरश्च कटकी दन्ती नगो निर्झरी | कुट्टाऽथ हिमालयो नगपतिर्मेनाधको मागुरू कैलासे गणपर्वतश्च रजतप्रस्थः कुवेराचलः ॥
Acharya Shri Kailassagarsuri Gyanmandir
२१२
२१३
हिरण्यनाभमैनाकसुनाभा हिमवत्सुते । शैलाये शिखरं शृङ्गं दन्तः प्रारभार इत्यपि ॥ पूर्वाद्रिर्दिनसूर्या स्यादस्ताद्रिश्चरमाचल: । चन्दनाद्रिस्तु मलयः कौञ्चः क्रौञ्चश्च माल्यवान् ॥ २१४ महेन्द्रो मलयः सद्यः शुक्तिमान्पोरियात्रकः । ऋक्षो विन्ध्यश्च सप्तैते जम्बूद्वीपकुलाचलाः || २१५ अश्मा पैझरुकः पटः पारटीटच मृन्मरुः । घर्षणाल: शिलापुत्रो गृहारमा गृहकच्छपः || २१६ गैरिकं तु वनालक्तं रक्तधातुर्गवेरुकम् । प्रेसरमा गिरिमृच्चाथ शिलाधातुः सितोपलः || मृत्कोलो वर्णलेखा च कटिनी कक्खटी खटी ॥
२१७ २१८
इति शैलवर्गः ॥ ३ ।।
२२४ २२५
२२६
वा वनं तलं तल्कं हिङ्गुलं समजं त्रसम् । लीलोद्यानं देवनं स्यादिञ्छोली पङ्किरावली || २१९ वृक्षः कारस्कगे गच्छः पलाशी विष्टरः स्थिरः । चैयो देवतरुर्देवावासे करिभकुञ्जरौ || २२० छायातरुः स्थैिरच्छायो बन्दा काकरुहा स्मृता । वनस्पतिर्निलुटः स्यात्फुल्लोन्निन्द्रविकखराः ॥ २२१ स्मितोन्मुद्रौ किलिञ्जं तु सूक्ष्मदाय पल्लवः । विसलं किसलं चाथोत्कलिकाङ्गारिते समे ॥ २२२ गुच्छो गुलुञ्छः क्षेपः स्याचमरी मञ्जरं न ना । मञ्जिच गोन्दी गुन्दी च मकरन्दो मन्दवत् २२३ वेधकः कण्टके पत्रसूचिद्रुनखवङ्किलाः । पिलो वादरङ्गः स्याच्चैत्यदुः केशैवालयः ॥ यक्षोदुम्बरकं त्वस्य फलेऽथ गृहनाशनः । देववृक्षो दानगन्धिः सप्तपत्र: शिरोरुजा ॥ दन्तहर्षणजम्बीरौ कतकोऽम्बुप्रसादनः । वरुणस्त्वश्मरीनोऽथाध्वगभोग्यो मधुद्रुमः कपिचूतोऽम्रातकेऽस्य फले पशुहरीतकी | पिकबन्धुस्तु चूतः स्यात्स्त्रीप्रियः षट्पदातिथिः ॥ २२७ मधुदूतो वसन्तद्रुर्महाकालरुकालकौ । शोभाञ्जनस्तु स्त्रीचित्तहारी विद्रधिनाशनः ॥ २२८ प्राभाञ्जनोऽथ प्राचीनपनसो गोहरीतकी । महाकपित्थो विल्वश्व कोली गृध्रनखी स्मृता ॥ २२९ स्यापिच्छिलदला स्वादुफलायो नागरङ्गकः । तैकाधिवासी नारङ्गः किर्मीरस्त्वक्सुगन्धकः || २३० स्याद्वर्मणः पिच्छिलवग्धवस्तु मधुरत्वचः । पिशाचः पीतैफलः शाखोटः कर्कशच्छदः ॥ २३१ अर्शोहितस्तु रक्षोन्नो भल्लातक्यथ शाल्मली । दुरारोहा स्मृता पिण्डीतगर: कॅफेवर्धनः ॥ काँकचिची तुलावीजं खंदिरो बालपत्रकः । यूपदुः कुष्टहृचाथ करओ घृतपूर्णकः || रसायनफला पथ्या शक्रसृष्टा सुधोद्भवा । सरलो धूपवृक्षः स्याच्छोणको न्यङ्कुभूरुहः ॥ २३४
२३२
२३३
१ 'कुटीलोर्झशका: ' क, 'कुकीलो व्यंगकः' व. २ 'गन्धमादनः । विन्ध्यश्च पारियात्रश्च' घ. ३ 'पवारुकः ' व, 'पद्मरः कः' ख-ग. ४ 'काट व ५ 'पूत्यमा' क. ६ 'गुहिनं' घ. ७ 'नीलोद्यानं' क ख ग. ८ 'तेनं' क ख ग ९ 'विओोली' व १० 'स्थिरच्छायो' घ. ११ निलुंठ: ' ख-ग, 'निर्मुट : ' व १२ 'किलिअः' व 'कलिज' केशवे. १३ 'सूक्ष्मं च 'स' केशवे. १४ 'लिप्सलो क. १५ 'किशवालयः' ख-ग. १६ 'ग्रहनाशनः ' क. १७ 'वरण' ख-ग. १८ 'चक्राधिवासी' घ. १९ 'किसर' ख-ग. २० 'पीतकल: ' क. २१ 'शः पुमान्' ख-ग. २२ 'ककवर्धनः' क, 'ककवर्धनः ' ख ग २३ ' काकचिन्ती' ख ग २४ 'कथिरो' ख-ग. २५ 'कुष्ठकृत्' ख-ग.
For Private and Personal Use Only