________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२ काण्डम् - २ पुरवर्ग: ।
१८४
१८५
१९०
१९१
१९२
१९३
केतुमालममूनि स्युर्भुवो वर्षाणि वै नव । जम्बूप्लक्षकुशक्रौञ्चशाकशाल्मलिपुष्करैः || द्वीपाः सप्ताथ सप्तैव समुद्रा अपि कीर्तिताः । लवणेक्षुसुरासर्पिर्दधिदुग्धर्पयोमयाः ॥ उपरस्तूपवानूपो ब्रह्मावर्तस्तपोवटः । कुरुक्षेत्रं प्रयागं च हिमाद्रिं विन्ध्यमन्तरा || १८६ मध्यदेशोऽथ पुण्ड्राः स्युर्वरेन्द्री गौडनीवृति । प्रभासः सोमतीर्थ स्यादन्तर्वेदी कुशस्थली || १८७ प्राग्ज्योतिषः कामरूपे तीरभुक्तिस्तु निच्छविः । विदेहाचाथ कश्मीरे कीराः स्युः शास्त्रशिल्पिनः १८८ तुरुष्काः खशयष्टका वाह्रीकाश्च त्रिगर्तकाः । दशेरका मरुभुवो मालवाः सुरवन्तयः || १८९ डाहलाश्चेदयश्चैद्याः कारूषास्तु वृहद्गृहाः । यदवस्तु दशार्हाः स्युः सात्वताः कुकुराश्च ते ॥ ओण्ड्रा उत्कलनामानो मगधाः कीकटा मताः । वेलाकूलं तामलिप्तं तामलिप्ती तमालिका ।। एकचक्रं हरिगृहं शंभुपुर्यथ वर्तनिः । पूर्वदेशोऽथ साकेतमयोध्योत्तरकोशला || कुशस्थलं कान्यकुब्जं नागाङ्गं हस्तिनापुरम् । गजाहूं हास्तिनं चाथ श्रावस्ती धर्मपत्तनम् ॥ कुरुक्षेत्रं विनशनं कौशाम्बी वत्सपत्तनम् । प्राजापत्यः प्रयागः स्याहारका वनमालिनी ॥ द्वारवत्यधिनगरी विदेहामिथिले समे । मथुरा तु मधूपनं जिवरी तु तपःस्थली ॥ वाराणसी तीर्थराजी विशालोज्जयिनी समे । चम्पा तु मालिनी पुष्पपुरं पाटलिपुत्रकम् ॥ देवीकोटो वाणपुरं कोटी वर्षमुमावनम् । स्याच्छोणितपुरं चाथ योजनं मार्गधेनुकम् ॥ क्रिमिशैलस्तु वल्मीकः शक्रमूर्धा संचर: । धरणः पिण्डलः सेतुः पन्थास्तु क्षुद्धमो वहः || १९८ वाटः पथश्च माथश्च खपुरं तूर्ध्वगं पुरम् । हरिश्चन्द्रपुरं शौभमुद्रङ्गः प्रतिमार्गकः ॥ त्रङ्गात्रौ निर्मुटं तु पण्याजीवकचङ्गले । पुंसि हट्टक्रयारोहौ जन्यं ग्राममुखं च तत् ॥ स्यादभिष्यन्दिमनं शाखानगरमित्यपि । शासनं धर्मकीलः स्यान्मकुतिः शूद्रशासनम् ॥ पैड्रोलिका कॢप्तकीला पांसुकीलं न कस्यचित् । षभिर्यवैः स्यादङ्गुष्ठ एतैर्द्वादशभिर्भवेत् ॥ वितस्तिः स्यादतो द्वाभ्यां हस्तः स्यात्तच्चतुष्टयम् । दण्डो धन्वन्तरं तस्य सहस्रद्वितयेन तु ॥ २०३ क्रोशस्ताभ्यां तु गव्यूतिस्तहूयं योजनं मतम् । चतुरष्टशतग्रामान्तद्रणमुखकवैटौ ॥
१९४
१९५
१९६
१९७
१९९
२००
२०१
२०२
२०४
इति भूमिवर्गः ॥ १ ॥
१ 'जलान्तकाः ' व. २ 'रमणम्' व. ६ 'कुलायिका' व. ७ ' वरांगरः ' क-ख-ग. द- पल्याट' इति व्याख्येयमिति भाति,
Acharya Shri Kailassagarsuri Gyanmandir
गर्भागारावर वास्तु स्यादृहपोतकः । स्यात्प्रासादो देवकुलं पुत्रिका शालभञ्जिका || २०५ ओको गृहं पिटं चालो वॅलभी चन्द्रशालिका । कूटागारं चाथ कपिशीर्ष बोटैकशीर्षकम् || २०६ क्रमशीर्ष चाथ खरकुटी नापितशालिका । कुशालिका पक्षिशाला कारावेश्म वैधाङ्गकम् || २०७ कायमानं तृणकुटी दर्भटो निभृतं गृहम् । कुंडङ्गोद्घाटपिठरा इन्द्रकोषस्तु मञ्चकः ॥ वासागारं भोगगृहं कन्यापत्न्यादनिष्कुटाः । देवीगृहं तु वलभी लयनं सौगतालयः ॥ शिवस्य वृपमण्डप्यां बुधैर्गोपिटकं स्मृतम् । वातायनं गवाक्षः स्याद्वधूटशयनं तथा ॥ उपशल्योपकण्ठे द्वे कपाटो द्वारकण्टकः । कवाटचाएं कन्थावाटः प्राकार इत्यपि ॥ इति पुरवर्गः ॥ २ ॥
२०८ २०९
२१०
२११
३ 'पदोलिका' ख. ४ 'वडभी' घ. ५ 'खोडकशीर्षकम्' घ. ८ 'दर्भतो' ख-ग, 'दर्भ व ९ 'कुद्रको' घ. १० 'कन्या
For Private and Personal Use Only