________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-२ त्रिकाण्डशेषः । कवी ऋकचपृष्टी कत्रोटो जलव्यधः । शफरः श्वेतकोल: स्यात्खशेटस्तु खलेशयः ॥ १६० इल्लिशे वारिकर्पूरगाङ्गेयशफराधिपाः । जलतालोऽप्यथ चलत्पूर्णिमा चन्द्रचञ्चलौ ॥ १६? जलवृश्चिक इञ्चाके गङ्गाटेयो गलानिलः । शालः शकुलगण्डः स्यादन्धाहिः कृचिका द्वयोः ॥१६२ ब्राह्मी तु पङ्कगडको लघुगर्गस्त्रिकण्टकः । तिर्यग्यानः कुलीरः स्यान्मुखास्त्रो हरिलोचनः ॥ १६३ बहिःकुटीचर: पोताधानं तु स्याज्जलाण्डकम् । जलरूपस्तु मकरो मरोलिरसिदंष्ट्रकः ॥ १६४ मीनरस्तन्तुनागस्तु नक्रवाडवहारकः । नक्रस्तु वार्भटः स्यादम्बुकिरातोऽम्बुकण्टकः ॥ १६५ जलशूकरमायादझैषाशनद्वदग्रहाः । जलकूर्मस्त्वम्बुकीशो वैसाढ्यः शिशुकश्च सः ॥ १६६ उद्रस्तु जलमार्जारजलाखुनकुलप्लवाः । मृत्किग धुवुरी वारिकृमिस्तु जलमक्षिका ॥ १६७ पटालुका जलौकाम्बुसर्पिणी वेणिवेधिनी । व्यङ्गस्तु नन्दको भेको गूढवीः क्षतालयः ॥ १६८ कोकोऽजिह्वोऽथ पञ्चाङ्गगुप्ते कोडाझिकच्छपौ । गण्डुः किंचुलिकोऽथान्धुविकिरचूडकश्च सः१६९ Vण्टा चुण्टी च लताथान्धकपः कर्करान्धुकः । पल्वलं दीपिका वापी यष्टिका मीनगोधिका १७० अवघट्टावटौ तुल्यौ तल्लं विलं तलं च तत् । द्विजप्रपालवालं स्यात्केदार: पांसुमर्दनः ॥ १७१ नदी निर्झरिणी रोधोवका सागरगामिनी । तलोदा चम्पिला सिन्धुर्ऋषिकुल्या वहा च सा ॥१७२ यध्वगा गान्दिनी गङ्गा हैमवत्युग्रशेखरा । धर्मद्रवी सिद्धसिन्धुस्तापी तु यमुना यमी ॥ १७३ ग्वा तु पूर्वगङ्गा स्यान्मुग्ला च मुरंदला । स्यादर्धगङ्गा कावेरी वासिष्टी गौतमी समे ॥ १७४ अथ गोदावरी भीमोपला गोला च गौतमी । सप्तगोदावरं तत्र कुवलं तूत्पलं कुवम् ॥ १७५ करवं गन्धसोमं स्यात्कन्दोदृश्च निशाहसः । श्रीकरं कृष्णकन्दं च रक्तोत्पलमलिप्रियम् ॥ १७६ लक्ष्मीगृहं कुमुच्चाथ शालकः पङ्कसूरणः । पृश्नी तु कुम्भिका वारिमूलीपो खमूलिका ॥ १७७ स्थाद्वारिचत्वरोऽथाम्बुतालः सलिलकुन्तलः । शैवलो हटपर्णी स्त्री कावारं वारिचामरम् ॥ १७८ पद्मे कावारं पङ्कजं विसनाभिस्तुं पद्मिनी । पुटकिन्येवमेवान्याः कुन्दिनीतालिनीमुखाः ॥ १७९ विसण्डं तन्तुलविलं शृङ्गाटो वारिकुब्जकः ॥
इति वारिवगः ।। १०॥ इति त्रिकाण्डशेषे प्रथम काण्डम् ।
द्वितीयं काण्डम् । भर्भतधात्री गिरिकर्णिकाधिद्वीपा समुद्राम्बरमेखला कुः ।।
क्षमाद्रिकीला च जगद्वहा च पुंसि स्मृती मध्यमलोकमौ ॥ सहा कान्ता गन्धवती रत्नगर्भा च मेदिनी । खंस्थली भारताख्यं तु वर्ष हैमवतं विदुः ॥ १८२ भारतं नरभृः किंपुरुषं हरिव ततः । भद्राश्वमुत्तरकुहिरण्मयमिलावृतम् ॥
१८३ १ 'मत्स्याद.' २ 'बाधाशन' क-ख-ग. ३ 'रसाब्यः' क-ख-ग. ४ ‘जलात्लवाखुनकुलविडालशुनका अपि' इति केशवाज्जलशब्दस्याख्यादिभिस्त्रिभिरन्वयः. ५ 'कृतालयः' घ. ६ 'रेको' घ. ७ 'चुण्टः' क-ख-ग. ८ 'चूडा' घ. ९ 'अध्वगा' ख-ग-घ. १० 'गान्धिनी' घ. ११ 'कुंटिनी' ख-ग, 'कुंदिन्यम्लानिनीमुखाः' घ. १२ 'विसं नु' घ, 'विसंडतन्त्र' क. १३ तन्तुलविसं' क-ध. १४ समुद्रशब्दस्य द्वाभ्याम'यम्बर-मेखलाशब्दाभ्यां योगः, १५ 'देहिनी' क. १६ खस्थली ख-ग, 'स्वस्तनी' ध.
For Private and Personal Use Only