________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१. काण्डम् - १० वारिवर्गः ।
१३८
१३९
स्याचिन्ता चिन्तियाथोद्वाहुलं रणरणं च तत् । सोत्कण्ठा स्मृतिराध्यानं हेवाकोऽध्यवसायिता १३७ परिहासः केलिमुखः केलिर्देवननर्मणी । आटोपारोपटंकारा भवेदारभटी स्त्रियाम् || रोमोद्गमस्तु पुलकस्त्वक्पुष्पं च खगङ्करः । स्वदोषगूहनं ग्रक्षो रागसङ्गौ तु गृनुता ॥ कामचारः स यच्चित्ते पापमाधाय शंसनम् । कौकृत्यं विप्रतीसारो विद्याधातु विहेडनम् || १४० दुःखलोको भवश्चैव संसारः कैष्टचारकः । निर्वाणमन्तको मोक्षः शीतीभावः शमोऽमृतम् ॥ १४१ इति नाट्यवर्गः ॥ ७ ॥
अकं दुःखम चैन्द्री लक्ष्मीः कालकर्णिका ||
Acharya Shri Kailassagarsuri Gyanmandir
१४५
अधोऽव्ययं स्यात्पाताले सप्तधा तदुदीरितम् । अतलं सुतलं चैव वितलं च गभस्तिमत् ॥ १४२ तलं प्रतलपाताले विशेकं श्वभ्रमस्त्रियाम् । तमसं तु निशाचर्म नीलपङ्कं रजोबलम् ॥ १४३ दिक्कण्टको वियद्भूतिः खंखग्वृत्रोऽथ नागभित् । दृम्भूः स्त्री स्याद्वलूताजगरावथ हलाहलः ॥ १४४ ब्रह्मसर्पोऽश्वलाला च द्विमुखाहिरहीरणिः । राजाहिरलगर्दस्तु कालसर्पो महाविषः || niosgger भुजगो भवेत्कौकुटिकंदल: । गोनासगोनसौ हालाहलं हालहलं विषम् ॥ अथान्भक्षो द्विरसनः समकोलश्च भेकभुक् । कुम्भीनसो मण्डली च गरलं जेङ्गुलं विषम् ॥ १४७ अनन्तो वासुकिः पद्मो महापद्मोऽपि तक्षकः । कर्कोट: कुलिकः शङ्ख इयष्टौ नागनायकाः ॥ १४८ तद्बन्धवस्तु कुमुदकम्बलाश्वतरादयः । पुरी भोगवती चैषां भोगिन्यो नागकन्यकाः ॥ इति पातालभोगिवर्गः ॥ ८ ॥
१४६
१४९
इति नरकवर्गः || ९ |
9
१५०
|
१५१
१५२
१५४
पाथोधिसिन्धुमकरालयवारिराशिगङ्गाधरेन्दुजनकास्तिमिरूर्मिमाली वार्धिर्मिर्तद्रुतिमिक्रोषमहाशयाश्च क्लीवं च शैलशिविरं धरणीम्लश्च ॥ पुमान्कचंगलो वाङ्कः कूलंकपैरंगवौ । तरन्तो दारदः पेरुर्महीप्राचीरमद्वयोः || नदीच कमलं नीरं नाराः स्त्रियामिरा । कं दकं जलस्थायमगाथाम्भसां भ्रमः ॥ १५३ तालूरो वायुगुल्मश्च कैललाभः कलंकुरः । पुरोटि : पत्रझंकारे देरेणिः कूल चुण्डुकः ॥ चुलुको वनजम्बाले दलाढ्ये पङ्गकर्वट: । तरणी भेलके वारिरथो नौस्तरिकः प्लवः ॥ risस्तन्धुर्वहनं तरण्डो वावेट : पुमान् । पादारकः स्यात्पोलिन्दः पत्रवाले तुलाघटः ॥ कैवर्ते जालिकः कोटि कुपिनी स्यादथ लवः । पलावः पञ्जराखेट : कॅण्टकी तु जलेशयः ।। १५७ आत्माशी शंवरो मूकोऽनिमेषो वल्कवानपि । मीने वदाल: पाठीनो मत्स्यराजस्तु रोहितः || १५८ तालाङ्गचा कुलिशः कटङ्काष्ठील इत्यपि । फलकी स्याच्चित्रफली वाजग्रीवां मदार्मदः ॥
१५५
१५६
१५९
For Private and Personal Use Only
१ व पुस्तकेऽस्याप्यर्धस्याभावः २ अस्याप्यर्धस्य व पुस्तकेऽभावः ४ 'विप्रतीकारः ख ग ५ 'रिवाधा तु रिहेटनम्' क. ८ इतः पादचतुष्टयं व पुस्तके नास्ति ९ ' दिनान्तको ' घ. १२ 'भाण्डपुच्छ' ख-ग, 'भाण्डपुष्प' व.
१० 'खलुक' व. ११ 'हम्फू' क, 'डुण्डुः' व. १३ 'कौटिलः ' क. १४ 'जाङ्गलं' ख-ग, 'जङ्गमं' घ. १५ ' भगिन्यो' ख. १६ ‘शितद्रु' ख-ग. १७ 'पराङ्गव' व. १८ 'महाप्रावार' ख- ग. १९ 'नैरं' ख. २० 'अस्थायम्' क घ. २१ 'कलमाभः ' ख-ग, 'कणलाभः ' घ. क ख ग २४ इतः पूर्वम् 'समुद्रकफ-डिण्डीर-जलहासास्तु पेनके' इत्यधिकं व पुस्तकेऽस्ति २५ ' करण्डी' घ.
२२ 'वदालः ' व. २३ 'स्तारिकोलवाः '
३ 'कामाचारः ' क, 'काप्यकारः ' घ. ६ 'कष्टकारकः' व. ७ 'शान्तीभावः ' क ख ग.