________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अभिधान संग्रह: - २ त्रिकाण्डशेषः ।
११५
भूतः कृष्णचतुर्दश्यां पूर्णिमा धर्मवासरः । शक्रोत्सवो ध्वजोत्थानं शारदी द्यूतपूर्णिमा || ११२ कोजागरः शरत्पर्व कौमुदीचारमखियाम् | यक्षरात्रिस्तु दीपाली चैत्रावल्यां मधूत्सवः ॥ ११३ सुवसन्तः काममहो वासन्ती कूर्दनी स्त्रियौ । श्रमस्तु मासो वर्षांशो वत्सरस्तु युगांशकः ॥ ११४ ऋतुवृत्तिर्मैसमालः स्यात्कालग्रन्थिरुर्वटः । कालप्रभातं शरदा प्रावृषा तु जलार्णवः ॥ Į कौमुदः कार्तिको मासः फाल्गुनालस्तु फाल्गुनः । ज्येष्ठामूलीयमिच्छन्ति मासमाषाढ पूर्वजम् ११६ कृतं सत्ययुगं त्रेतानायी द्वापरयज्ञियौ । कलिर्झर्झरकः कर्मयुगं पापं तु पातकम् ॥ शल्यं तैस्तं च कल्कोऽथ भद्रं भलं शिवं तथा । शं शुभं चाव्यये प्राणी सत्त्वो रूपं चतुष्पदे ११८ अधारमा कर्मभुग्देही जीवः पुरुषर्पुद्गलौ । अन्तर्यामीश्वरचान्तःकरणं तु मनो निगु ॥
११७
११९
इति कालवर्गः ॥ ४ ॥
बुद्धिः पण्डा विदा चार्वी विचारे तर्कनिश्चयौ |
Acharya Shri Kailassagarsuri Gyanmandir
इति धीवर्गः ॥ ५ ॥
गुञ्जा चर्चा सिद्धान्तोत्तरपक्षसमाधयः । कृतान्तः पूर्वपक्षस्तु चोद्यं गीर्भणितिर्गिरा || वाचा छन्दस्तु निगमः साम्न्युक्थं स्वरपत्तनम् । ब्रह्माक्षरं स्यादोंकारः प्रश्नदूती प्रहेलिका ॥ संज्ञाधिवचनं संद्यःकृतं लक्षणनामनी । व्यपदेशः प्रसिद्धिस्तु टंकारोऽथ नवः स्तवः ॥ शब्दाभिलापौ भिवाभिधानं वाचको ध्वनिः ॥
इति शब्दादिवर्गः ॥ ६ ॥
१२०
For Private and Personal Use Only
१२१
१२२
१२३
१२४
१२६
१२७
१२८
१२९
१३०
द्वासः कुहरितं चाथ मन्मनो गद्गदध्वनौ । तूरं तु तूर्य स्यात्ताड्यमानास्तु पटहादयः ।। कवर्दिः करताली स्याद्धनिनाला तु काहला । मड्डुको मर्दलो मन्त्रो ढक्का विजयमर्दलः ॥ द्रगडः प्रतिपत्तूर्य डमरुः सूत्रकोणकः । नाली घटी यामनाली दण्डढेका यमेरुका || यामघोष्यथ ताम्री स्यान्मानरन्ध्रा विकालिका । भवरुत्प्रेतपटहो मृत्युदण्डकरश्च सः ॥ रणतूर्य तु संग्रामपट हो भयडिण्डिमः । भुक्ततूर्यं नृपाभीलं मलतूर्य महाखनः ॥ मुखवाद्यं वक्रताल वेणौ विवरनालिका | वारवाणिः प्रगाता स्यात्कथकैकनटौ समौ ॥ सर्ववेशी लयालम्भः स्यात्तलावचरो नटः । लयपुत्री नटी नर्तुः खड्गधारादिनर्तके ॥ लवकः केलकञ्चाथ भण्डश्चादुवटुः समौ । गायनो गाथकः स्त्रीणां हल्लीसं सह नर्तनम् ॥ १३२ I वात्सल्यशान्तौ तु रसौ शृङ्गारः कैशिकः स्मृतः । संभोगो विप्रयोगश्च तद्भेदौ वर्णिका मसी १३३ मसिर्ना ध्यामलं तु स्याद्भ्यामेऽवज्ञा तु 'पांसनम् । डमरस्तु चमत्कारः प्रौढिस्तु किर्यदेतिका ॥ १३४ स्वेदः प्रस्रवणं सिप्रो द्वयोर्व्रीडो नटार्थिका । भामः क्रोधे निःशमस्तु शोके वीर्य शुटीरता ।। १३५ छलं मिपं च वैदग्धी भङ्गिश्चेभनिमीलिका | उत्कण्टा रुहरुहिका हैव्यासस्वतिचिन्तिया ।। १३६
१३१
१२५
"
१ ‘सवसन्तः’ क-ख. २ 'कर्दमी' व ३ 'मासमानः' क-घ, 'मासमनः' ख-ग. ४ 'कलप्रभा तु' ख-ग. ५ 'तूकमं' ख-ग. ६ 'मुद्गलौ' क घ. ७ 'सत्यंकृत' ख-ग. ८ 'करधिः' व 'कपर्दि : ' ख-ग. ९ 'ढक्काथमेरुका' ख- ग. १० 'प्रणेता' व 'प्रभात' क. ११ 'ल्यारम्भः' घ. १२ ' त्तलोवचरो' क, 'त्तलोचनो' ख - ग. १३ 'विप्रलम्भ' ख ग घ १४ 'व्यामनं तु व्यामे' घ. १५ 'पंसनम्' क ख ग १६ 'कियदेहिका ' क, 'कियदेतिहा' ख-ग. १७ ' नटान्धिका' व १८ उत्कण्ठेत्यर्ध श्लोको घ-पुस्तके न. १९ 'हव्याशस्तुतिचिन्तिया' व ग.