________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ काण्डम् ---४ कालवर्गः ।
गडेर: कंदरो वातरथो वारिमसिः स्त्रियाम् । करका स्याद्धनकको बीजोदकमिरावरम् ॥ ८६ मेघास्थि वर्षणं तु स्याद्गोघृतं च परामृतम् । सौदाम्नी वशनिविद्युदेणुभा चाचिरद्युतिः ॥ ८७
तिथिप्रणीदर्शविपन्निशामणिस्त्रिनेत्रचूडामणिरत्रिनेत्रभः । सुधाङ्गपैटौ मृगपिझुपक्षजौ दशाश्वसिप्रग्रहनेमिचन्दिराः ॥
८८ छायामृगधरो राजा माः परिज्ञो वलक्षगुः । द्विजदाक्षायणीतुङ्गीरोहिणीयज्वनां पतिः ॥ ८९ उटुपः पर्वरिः क्लेदुर्जयन्तस्तपसो हरिः । तारापीडः खचमसो विकुसः सिन्धुनन्दनः ॥ ९० चन्द्रिका चन्द्रशाला स्यान्नीहार: खनिशाजलम् । शीतं तु शीतलं पत्रहिमं तु हिमदुर्दिनम् ॥९१ कुज्झटिवूममहिषी रतार्था च कुहेटिका । धूमिका च नभोरेणुग्थागत्याग्निमारुती ॥ सत्याग्निर्वारुणिविन्ध्यकूटो वातापिसूदनः । दीप्ताग्निरौर्वशेयश्च समुद्रचुलुकोऽस्य तु ॥ ९३ प्रिया कौशीतकी लोपामुद्राख्या च विदर्भजा । प्राक्फाल्गुनेयस्तूतथ्यानुजः पारुष्यगीरथौ ॥ ९४ दीदिविदशकरश्वक्षाः सुरगुरुर्गुरुः । शुक्रो भः शतपर्वेशो मघाभू गुरास्फुजित् ॥ ९५ षोडशाचिर्नवाचिस्तु मङ्गलः खोल्मुकः कुजः । वुधो हेमा राजपुत्र एकदेहः प्रहर्षुलः ॥ ९६ स्यात्पश्चाचिः श्रविष्ठाज: श्यामाङ्गै काङ्गरोधनाः । शनैश्चरो नीलवासा मन्द छायात्मजः शनिः ॥ ९७ राहुस्तु ग्रहकल्लोलोऽभ्रपिशाचोऽप्यथाहिकः । केतुर्योतीरथस्तु स्याद्हाधारो ध्रुवश्च सः ॥ ९८ तत्क्षणं सूर्यमुक्ता दिग्बुधैरङ्गारिणी स्मृता । आसन्नास्तमया धीरैरुच्यते सोपधूपिता ॥ ९९ सुनीतिधुवमाता स्यान्माता दक्षस्य मारिषा । छायापथो देवपथः सोमधारा नभःसरित् ॥ १०० दिनप्रणीबव्यथिषो भानेमिर्गवरव्रतः । गभस्तिहस्तोंऽशुधरः खरांशु रविर्भगः ॥ वेदोदयः प्रतिदिवा भान्तः पीतुस्तमोपहः ।।
दिनमणिहरिहेलिबध्नभाकोषभानूदरथिखगपतङ्गेनाद्रयः सप्तसप्तिः । ___ मिहिरमहिरपीथाः कालकृत्पद्मपाणिः खमणिररुणशूरावंशुमानंशुमाली ॥ छाया स्यात्तपनी मन्दजननी भूमयी वरी । संज्ञा तु यमकालिन्दीरेवन्तमनुदस्रसः॥ त्रसरेणुमहावीर्या स्वातिः सूर्या सुवर्चला । सुरेणुर्युमयी वाष्ट्री प्रिये चैते विवस्वतः ॥ १०५ आश्मनो रमणोऽनूरुर्जटायुस्त्वरुणात्मजः ॥
इति दिग्वर्गः ॥ ३॥ कालस्वपष्टुर्जहको भवन्तो भसदित्यपि । पीथः पीयुस्तिपश्चाथ वास्रो व्युष्टांशके दिनम् ॥ १०७ उषा प्रभातं गोसर्गः सायोत्सूगै विकालके ।
१०८ गत्री रक्षोजननी निषद्वरी चक्रभेदिनी घोरा ।
श्यामा याम्या दोषा तुङ्गी भौती शताक्षी च ।। वासुगेषा निशाख्या च वासतेयी तमानिशौ । यस्यां मत्ता निशि श्वानः श्वनिशं श्वनिशा च सा॥ ११० निःसंपातोऽर्धगत्रः स्यात्सर्वावसर इत्यपि । उच्चन्द्रापररात्रौ द्वौ दर्शोऽमामावसी च सा ॥ १११
१ वशमी' क-ख. २ 'दण्डभावाचिरद्युतिः' क-घ. ३ 'पिप्लु' क-ख-ग-घ. ४ धरो द्वाभ्यामन्वेति. ५ 'पर्वधिः' ख-ग-व. ६ वारुणी' क-ख-ग. ७ 'गौरथी' घ. ८ 'अमरव्रतः' ख-ग. ९ 'भानूदवकि' कख-ग, भासूदरथि' घ. १० 'मिहर-मणिर' घ. ११ सूः' इति यमादिभिर्योज्यम्. १२ 'स्वरेणुः' घ. १३ 'भसन्तो' व. १४ 'सायोत्सत्रौ' क-ख-ग-घ. १५ 'वायुरा' क-ख-ग, 'वास्तवोषा' घ.
For Private and Personal Use Only