________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः---२ त्रिकाण्डशेषः । उच्चैःश्रवाः श्वेतहयो वृषणश्वोऽमरावती । वृषभासा सुरपुरी वनमैन्द्रं वृषण्वसु ॥ नन्दनं कन्दसारं स्यान्मिश्रकावणमित्यपि । हस्तिमल्लश्चतुर्दन्तो भद्ररेणुर्मदाम्बरः ॥ श्वेतद्विपः सुदामाथ वज्रोऽस्त्री गिरिकण्टकः । वन्नाशनिर्भिदुर्भिद्रो जैम्भावी त्रिदशायुधम् ॥ ६५ शतधारं शतारं चाभ्रोत्थं भिदिरमम्बुजम् । विद्याधरः कामरूपी खेचरः स्थिरयौवनः ॥ ६६ स्पर्शानन्दारतिमदाप्सरसः सुदमात्मजाः । दैवोद्यानानि वैभ्राज मिश्रकं सिध्रकावणम् ॥ ६७ चैत्ररथं च नासिक्यौ युजौ दस्रौ गदागदौ ॥
शुष्मघासिघसवोऽञ्चतिर्जुहूराण ईषिरंतुषग्रहाशिराः । छागवाहनपृदाकुबर्हिषः स्वर्णसप्तधूतमत्रदीधितिः ॥ पर्परीकहवनानिपीथाः सप्तजिह्वसमिधावसितार्चिः ।
नाचिकेतभुजिभारथविश्वप्साः शुचिः पेचिसमन्तभुजौ च ॥ वडवाग्नौ तु सलिलेन्धनः स्याद्वडवामुखः । कीकध्वजो वाणिजश्च स्कन्धाग्निः स्थूलकाष्टधक् ॥७१ छांगणस्तु करीपाग्निस्तृणाग्निः स्यात्तरत्समः । तुषानलः कुकूलः स्यान्मुसुरोधाग्निकुकुटे ॥ ७२ शुष्कलो दहनोल्का स्यादङ्गारे कोकिलाज्झलौ । धूमोऽम्भसूर्मरुद्वाहखतमालशिखिध्वजाः ॥ ७३ अग्निवाहः स्तरी स्वाहा त्वग्नायी दहनप्रिया । जीवितेशो यमः शीर्णपादश्च महिषध्वजः ॥ ७४ मन्दोऽस्य कान्ता धूमोर्णा चित्रगुप्तस्तु लेखकः । भृत्यौ चण्डमहाचण्डौ कालीची तु विचारभूः ७५ पञ्जिका त्वग्रसंधानी नृचक्षास्तु खसात्मजः । कीलालपाः पलाशी च क्षपाटो नरविष्वणः ॥ ७६ संध्यावलो रात्रिमटो हनुषः शमनीषदः । पलाशो विखुरः शङ्कः कापिशेयस्तु पिङ्गकः ॥ ७७ पिशाचो मेघनादस्तु वरुणो वः परंजयः । दैत्यदेवस्तु वातिश्च नभः प्राणो जगदलः ॥ ७८ भोगिकान्त: कम्पलक्ष्मा यश्च धारावलिश्च वाः । खश्वासः क्षिपणुधूलिध्वजः शरयुरङ्कतिः ॥ ७९ वातलो वातगुल्मः स्याञ्चरवायुनिदाघजः । झञ्झानिलः प्रावृषिजो वासन्तो मलयानिलः ॥ ८० आःसङ्गिनी च वाताली स्याद्वात्या वातमण्डली ॥
श्रीदधनकेलिमयुराश्वेतोदररत्नगर्भनिधिनायाः ।
कुतनुकुहेच्छावसवः पिशाचकी सत्यसंगरत्रिशिराः ॥ लुतोऽस्य मायुराजः स्यात्तथा वर्णकविर्निधौ ॥
इति स्वर्गवर्गः ॥ १॥ कुनागिः म्याविहायस्तु ग्वं मरुन्मेपवर्म च ।।
इति व्योमवर्गः ।। २ ।। अक्षरं चाथ पायोदः ग्वतमालो गदाम्बरः । मदयित्नुर्वायुदारुयोमधूमो नभोगजः ॥ ८५
१ 'श्वेतद्वीपः क-ख-ग-घ. २ 'जम्भारिस्त्रिदशायधम' क-घ, 'जम्भारित्रिदशायुधम्' ख-ग. ३ 'सधयो' क-ब-ग-ध. ४ 'ईपिव' क. ५ 'शिवाः' क-ख-ग. ६ दीधितिशब्दस्य स्वर्णादिभिर्योगः. ७ 'हसनीमणि' घ, 'हवनायुनि' क-ख-ग. ८. 'भारत' क-ख-ग-घ. ९ 'पति' क-ख-ग. १० 'कायध्वजो' ख-ग, 'कारयजो' क. ११ 'इङ्गण' क-ख-ग. १२ 'मुस्कलो' क, 'संकिलो' प. १३ 'लाज्वलौ' ख-ग. १४ 'धूमझभः' क, 'धममम्म' घ, धमभङ्गि ख-ग. १५ 'अमिवाहु' क-ख-ग. १६ 'कानीची' क, 'कानिचित्खुख-ग. १७ 'चारवायु:' क-ख-ग. १८ भरुद्रम, मेघधर्म,
For Private and Personal Use Only