________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७
१ काण्डम्----१ स्वर्गवर्गः । इ: कन्तुर्मकराङ्कः संकल्पभवोऽङ्गजश्च रूपास्त्रः ।
रणरणको रतिरमणः संसारगुरुमनोजन्मा ॥ कार्मिणश्चास्य प्रिया रागलता केलिकला रतिः । से: केलती चास्य वाणा मदनो मोहनस्तथा ॥ ४१ संतापनः शोषणश्च निश्चेष्टीकरणोऽपि च । सुतोऽनिरुद्धः स्यादृश्यकेतुः प्रीतितृषौ सुते ॥ ४२ श्री च लक्ष्मी चला सा मा रमा जलधिजेन्दिरा । मणिः स्यमन्तको हस्ते विष्णोरुरसि कौस्तुभः ४३ ताWः शिलौकाः कामायुररुणावरजश्चिरात् । पक्षिसिंह उलूतीशो वज्रतुण्डः सुधाहरः॥ ४४ स्वर्णपक्षः सुमुखसूः शाल्मली भुजगाशनः ।।
शंभुर्भगाली कपिशाञ्जनश्च हीरः कटपूर्भरुरेरिहाणौ । पुरारिपचाननभैरवाट्टहासप्रहासाश्च खकुन्तलश्च ॥ कण्ठेकालजयन्तगुंह्यगुरवो जोटिङ्गगोपालको __पिङ्गाक्षः कटमर्दरैवतकटाटङ्काव्ययाः कूटकृत् । चन्द्रापीडमहानटौ च शमिरो हः शैलधन्वा जटा
टीनोऽथर्वणनन्दिवर्धनगुडाकेशोग्रकालंजराः ॥ मिहिराणो जगद्योनिः कङ्कटीकोऽब्दवाहनः । कृतंकरो वरो बुद्धः सुप्रतापोऽकुंतश्चलः ॥ ४८ उ: स्थाणुः शिपिविष्टश्च मः कीलो धर्मवाहनः । विरूपविषमत्र्यक्षैः संध्यानाटी वृषाचनः ॥ ४९ एकपाद्भौतिको भद्रोर्ध्वरेतःपांसुचन्दनाः । अस्थिमाली शिवश्चास्य खटाङ्गं तु सुखंखणः॥ ५० अजीवकोऽजकावश्च वृषो भङ्गी रिटिस्वसौ । भृङ्गिरीटः शलो भृङ्गी नाडीदेहोऽस्थिविग्रहः ॥ ५१ महाकालो महाभीमो महाकायो वृषाणकः । द्वाःस्थस्तु नन्दी शालङ्कायनस्ताण्डवतालिकः॥ ५२ स्यान्नन्दिकेश्वरोऽथार्या हिण्डी शिखरवासिनी । शक्तिः सिंहरथा गोला सिनीवाली दृषद्वती॥५३ सौः कृष्णपिङ्गला लम्बा शैलेयी गणनायिका । वारालिकैकानंशा च शिवदूती यमस्वसा ॥ ५४
कोटवी बाभ्रवी कैटभी कैटभा यादवी कर्वरी चेश्वरी चेश्वरा ।।
__ भ्रामरी दक्षकन्या च वर्हिध्वजा नन्दपुत्री च मारीचकालंजरी ॥ गौतमी तामसी षष्ठी जयन्ती शूलधक्सती । सिंहस्वस्या मनस्ताल: सख्यौ च विजयाजये ॥ ५६ वन्त्रशुण्डः करिमुखः पृश्निशृङ्गो गणाग्रणीः । त्रिधातुरेकदंष्टश्च द्विदेहो मूषिकाचनः ॥ ५७ विघ्नहारी कुमारस्तु स्वामी द्वादशलोचनः । बालचर्यः सिद्धसेनः कृकवाकुध्वजश्च सः ॥ मार्जारकर्णी चामुण्डा कर्णमोटी च चर्चिका ॥
देवराजस्तुलः कौशिकोऽसन्महा बाहुदन्तेयदल्मी वराणोऽद्रिभित् ।
वज्रपाणिमहेन्द्रः सुरग्रामणीर्यामनेमिर्वृषा नाकनाथो हरिः ॥ प्राचीनबर्हिः खदिरः कपिलाश्वो वरक्रतुः । प्राचीपतिस्तपस्तङ्कः पुलोमारिश्च माहिरः ॥ ६१ पृतनापाट् प्रिया बस्य चौरुधारा शतावरी। शचिः सुता देवसेना मातलिस्तु हयंकषः॥ ६२
१ 'केलिकिला' क-ख-ग, 'कलिकलावती' व. २ 'गुह्य-गुरु' इति व्यस्तं समस्तं च. ३ 'झोटिङ्ग' ख-ग. ४ 'शशिधरो' क-ख-ग. ५ 'कृष्करो वरवृद्धश्च' घ. ६ 'वरबुद्धः' क-ख-ग. ७ 'ऽद्भुतश्वनः' घ. ८ विरूपाक्षविषमाक्षत्यक्षाः. ९ 'सुखं घुणः' घ, 'सुष्ठ खं सुनोति सुखंसुणः' इति हैमः, १० 'तपस्तभा' ख-ग. ११'चाकरावा.' १२ 'शची' ग-य.
For Private and Personal Use Only