________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-२ त्रिकाण्डशेषः ।
लोकेश्वरः कृपाद्वैतः सुधावर्षी हलाहलः । सुखावतीश्वरः कन्यारामोऽसिताभशेखरः ॥ १५ चिन्तामणिः पद्मपाणिवहुरूपः खसर्पणः । अवीचिदर्शी कारण्डव्यूहः पोतलकप्रियः ॥ १६ जटाधरो महावीर्यो वैक्रसूर्योऽवलोकितः । तारा महाश्रीरोंकारा स्वाहा श्रीश्च मनोरमा ॥ १७ तारिणी च जयानन्ता शिवा लोकेश्वरात्मजा । खदूरवासिनी भद्रा वेश्याली च सरस्वती ॥ १८ शङ्खिनी च महातारा वसुधारा धनन्ददा । त्रिलोचना लोचना स्यान्मणिभद्रस्तु जम्भलः ॥ १९ पूर्वयक्षो जलेन्द्रोऽथ मञ्जुश्रीनिदर्पणः । मञ्जवक्रो मञ्जुघोषः कुमारोऽष्टारचक्रवान् ॥ २० स्थिरचक्रो वज्रधरः प्रज्ञाकायश्च वादिराट् । नीलोत्पली महाराजनील: शार्दूलवाहनः ॥ २१ धियांपतिः पूर्वजिनः खड्गी दण्डी विभूषणः । वालव्रतः पञ्चवीरः सिंहकेलिः शिखाधरः ॥ २२ वागीश्वरोऽथ हेवको हेरुकश्चक्रसंवरः । देवो वज्रकपाली च निशुम्भी शशिशेखरः ॥ २३ वैज्रटीकोऽथ मैत्रेयो युवगजोऽजितश्च सः । चीवरी श्रमणो भिक्षुवन्द्यश्चैत्रोऽथ चेलुकः ॥ २४ श्रामणेरः प्रवजितो महोपासकगोमिकौ । प्रज्ञापारमिता बुद्धमाता तच्छास्त्रनाम च ॥ अथ हंसरथो ब्रह्मा विरिञ्चोऽष्टश्रवाः सनत् । सञ्जः प्राणश्च वेदीशवेदगर्भी पुराणगीः ॥ २६ धरूँजो विश्वरेताश्च कमलः प्रपितामहः । नाभिजन्मा शतधृतिर्ब्राह्मी तु ब्रह्मकन्यका ॥ २७ वाग्देवी शारदा शुक्ला महाश्वेता सरस्वती ॥
अथ हरिशशबिन्दुश्रीकरश्रीवराहाजितपरपुरुषश्रीगर्भषबिन्द्वनन्ताः । नरकजिहतधामा केशटो जन्मकीलः ऋतुपुरुषनृसिंहक्थजस्चदेवाः ॥ कोकः पुराणपुरुषो नलिनेशयश्च वासुनरायणपुनर्वसुविश्वरूपाः ।
अ: श्रीनिवासधरणीधरवामनैकशृङ्गाश्च वृष्णिषशत्रुदशावताराः ॥ सोमगर्भादिदेवादिवराहस्वर्णविन्दवः । गदाग्रजो मुञ्जकेशी सदायोगी सनातनः ॥
रन्तिदेवशिवकीर्तनौ त्रिपात्सोमसिन्धुरपि राहुमूर्धभित् ।
कालनेमियवनारिपाण्डवाभीलसिन्धुवृषकृष्णकेशिनः ।। हेमशङ्कुशतावर्तासन्दसात्वतवारिशाः । वर्धमानः शतानन्दो जगन्नाथः सुयामुनः ॥ पूतनाधेनुकारिष्टकेशिवाणूरतूंदनः । भूकश्यपस्वस्य पिता दुन्दुः क्षित्यदितिः प्रसूः ॥ स्यन्दनस्तु शतानन्दः सारपिश्चास्य दारुकः । तुरंगाः शैव्यसुग्रीवमेघपुष्पबलाहकाः ॥ ध्वजो भुजंगहा मत्री पवनव्याधिरुद्भवः । शैनेयस्तु शिनेनप्ता युयुधानश्च सात्यकिः ॥ बलभद्रस्तु हालः स्यात्सौनन्दी हलतालभृत । संवर्तकी गुप्तचरो रुक्मिदापैककुण्डलः ।। मधुप्रियोऽथ प्रद्युमो जराभीरुः शमान्तकः । प्रसूनाशनिपञ्चेषू कंजनो मधुसारथिः ॥ रागरञ्जः कलाकेलिमधुदीपरवीपवः ।।
१ 'हलायुधः' क. २ 'मुग्यी रतीश्वरः ख-ग. ३ 'कन्याशमो' ख-ग. ४ 'वज्रसूर्यः' घ, 'वक्रसूर्यावलोकितः' ख-ग. ५ 'वैश्या नीलसरस्वती' घ. ६ 'मञ्जचक्री' ख-ग. 'म अभद्रः' घ. ७ 'महाराजो नीलः' घ. ८ 'हेरम्बः' घ. ९ 'वत्री कीटो' क. १० मेलिको' ख-ग, 'गोमिनौ' व. ११ इदं नानार्थवर्गीचितमपि क-ख-ग-पस्तकानरोधेनोपन्यस्तम. १२ 'वेदगर्भपराणगाः' क-ख-घ, 'वेदगर्भपुराणजाः' ग. १३ 'अब्जजो' घ. १४ वृपशक क ख ग', १५ अरिपद यान-कालनेमिपदायाभन्वेति. १६ सूदनपदं पूतनादिभिश्चतुभिरन्वति.
For Private and Personal Use Only